विकसितभारतस्य लक्ष्यं प्रति प्राप्त्यर्थं देशवीभाजनस्य प्रत्येकं षड्यंत्रं निष्क्रियं करणीयं भविष्यति – प्रधानमंत्री
नवदेहली, 31 अक्टूबरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना शुक्रवासरे उक्तम् यत् संस्कृतिभाषाभेदभावरहित–विकासः, जनानां च संपर्कस्य माध्यमेन परस्पर–संबन्धनं—इत्येतानि भारतस्य एकतायाः चत्वारः प्रमुखाः स्तम्भाः भवन्ति इति। सः अवदत् यत् विकसित–भार
कार्यक्रम को संबोधित करते प्रधानमंत्री


नवदेहली, 31 अक्टूबरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना शुक्रवासरे उक्तम् यत् संस्कृतिभाषाभेदभावरहित–विकासः, जनानां च संपर्कस्य माध्यमेन परस्पर–संबन्धनं—इत्येतानि भारतस्य एकतायाः चत्वारः प्रमुखाः स्तम्भाः भवन्ति इति। सः अवदत् यत् विकसित–भारतस्य लक्ष्यं प्राप्तुम् अस्माभिः राष्ट्रं भेदयितुम् उद्यतान् सर्वान् षड्यन्त्रण् निवारयितुम् आवश्यकं भविष्यति।

देशस्य आद्यः गृहमन्त्री सरदारवल्लभभाईपटेलस्य 150–तमे जन्मदिने गुजरातस्य केवडिया–प्रदेशे आयोज्यमाने उत्सवे प्रधानमन्त्रिणा उक्तम् यत् अनधिकृत–प्रवेशः राष्ट्रएकतायाः च आन्तरिकसुरक्षायाः च गम्भीरं संकटं वर्धयति। सः उक्तवान् यत् अस्य समस्यायाः समाधानाय तस्य सर्वकारः प्रथमवारं निर्णायकान् उपायान् स्वीकृतवान् अस्ति। तेन उक्तम्—“अद्य देशः जनांकिक–मिशनस्य माध्यमेन एतत् आह्वानं प्रत्यक्षं स्वीकृत्य तस्य समाधानं करोति।”

प्रधानमन्त्रिणा भारतस्य एकतायाः चत्वारः स्तम्भाः निर्दिष्टाः—संस्कृति, भाषा, विकासः, संपर्कश्च। सः उक्तवान् यत् भारतस्य सांस्कृतिक–परम्पराः—यथा द्वादश–ज्योतिर्लिङ्गानि, सप्तपुर्यः, चतुर्धाम–यात्रा च—राष्ट्रचेतनां सशक्तं कुर्वन्ति। योगदिवसस्य आयोजनात् विश्वे भारतीय–योगस्य ख्यातिः वर्धिता। भाषिक–एकतायाः विषये सः अवदत्—“भारतस्य विविधाः भाषाः तस्य सृजनात्मकतायाः प्रतीकाः सन्ति, न च कदापि कस्यचित् भाषा अन्येषां उपरि आरोपिता। सर्वाः भाषाः राष्ट्र–गौरवस्य प्रतीकाः सन्ति।”

तृतीयं स्तम्भं—विकासं सः भेदभावरहितं निर्दिष्टवान्। तेन उक्तम्—“गतदशवर्षे पञ्चविंशतिः कोटि जनाः दरिद्रतायाः पारं गताः, सर्वेषां गृहेषु जलं, आवासः, स्वास्थ्यसेवा च प्राप्ता।” चतुर्थं स्तम्भं—संपर्कं—सः अवदत्—“राजमार्गाः, वन्देभारतरेखायनानि, डिजिटल–संपर्क–जालानि—एतेन उत्तरदक्षिणपूर्वपश्चिमदूरता लघुतराः अभवन्, हृदयाः च संयोजिताः। एष एव समरस–भारतस्य आधारशिलाः।”

प्रधानमन्त्रिणा उक्तम्—“एकता एव राष्ट्रस्य समाजस्य च अस्तित्वस्य आधारः अस्ति। यावत् समाजे एकता स्थिताऽस्ति, तावत् राष्ट्रस्य अखण्डता सुरक्षिताऽस्ति।” तेन बलपूर्वकं उक्तम्—“विकसित–भारतस्य लक्ष्यं प्राप्तुम् राष्ट्र–एकतां विघटयितुम् उद्यतानां सर्वेषां साजिषां विफलता आवश्यकाऽस्ति।”

प्रधानमन्त्रिणा वन्दे–मातरं गीतस्य 150 वर्षपूर्तिः अपि उल्लिखिता। सः अवदत्—“कांग्रेस् दलः न केवलं ब्रिटिश्–शासनस्य संगठन–शासन–परम्परां प्राप्तवान्, अपितु दास्य–मानसिकतां अपि अवलम्बितवान्। यं ‘वन्दे मातरम्’ इति गीतं ब्रिटिश्–शासनं अपि दमनं कर्तुं न अशक्तम्, तस्य केचन अंशाः कांग्रेस्–दलैः धार्मिक–आधारेण अपसारिताः, येन समाजे विभाजनस्य बीजं रोपितम्। यदि कांग्रेस् एतादृशं न कृतवती स्यात्, तर्हि अद्य भारतस्य रूपम् अन्यथाऽभविष्यत्।”

प्रधानमन्त्रिणा अपि उक्तम्—“सन् 2014 अनन्तरं सरकारेण नक्सलवाद–माओवादी–आतङ्के निर्णायकः प्रहारः कृतः। अनुच्छेदः 370 अपसारितः, कश्मीरः पुनः मुख्यधारायां संयोजितः, विश्वं भारतस्य शक्तिं परिचिनोति।” तेन उक्तम्—“ऑपरेशन–सिन्दूर–नामक–अभियाने भारतं प्रदर्शितवान् यत् यदि कश्चन राष्ट्रं अस्माकं विरुद्धं दृष्टिं क्षिपति, तर्हि सः कठोरं प्रत्युत्तरं प्राप्स्यति।” शहरी–नक्सलवादिनः अपि तेन निर्दिष्टाः यत् तान् अपसारितम्।

प्रधानमन्त्रिणा उक्तम्—“लोकतन्त्रे मतभेदाः स्वीकरणीयाः, किन्तु व्यक्तिगत–विग्रहः न करणीयः।” सः उक्तवान्—“स्वतन्त्रतायाः अनन्तरं देशं सञ्चालयन्तः ‘हम भारत के लोग’ इति भावनां दुर्बलां कर्तुं प्रयत्नं कृतवन्तः। भिन्न–विचारधारायुक्ताः व्यक्तयः–संगठनाश्च बदनामाः कृताः, राजनीतिक–अस्पृश्यता संस्थागतं रूपं प्राप्तवती।”

प्रधानमन्त्रिणा उक्तम्—“संघस्य शतवार्षिक–वर्षे विभिन्नाः आक्रमणानि–षड्यन्त्राणि अभवन्। एकदलम् एककुलस्य बहिः स्थितानां सर्वेषां विचाराणां व्यक्तीनां च पृथक्करणं ज्ञात्वा कृतम्।”

तेन उक्तम्—“सरकारेण राजनीतिक–अस्पृश्यता निवार्य राष्ट्रीय–एकता सुदृढीक्रियते। सरदार–पटेल–स्मृत्यर्थं निर्मितः ‘स्टैच्यू ऑफ यूनिटी’ तथा डॉ. भीमराव–आम्बेडकरस्य ‘पञ्चतीर्थ’—एतयोः स्मारकयोः रूपेण तद् प्रतिफलति। कर्पूरीठाकुरः, प्रणबमुखर्जी, मुलायमसिंहयादव–इत्यादीन् नेतॄन् सम्मान्य मतभेदात् ऊर्ध्वं एकतायाः भावः सुदृढः कृतः। एष एव समावेशी दृष्टिः भारतस्य सत्यं स्वरूपम्।”

प्रधानमन्त्रिणा उक्तम्—“स्वतन्त्रतायाः अनन्तरं सरदारपटेलः 550 अधिकाः रियासताः भारतीय–संघे विलीनं कृत्वा ‘एक–भारत–श्रेष्ठ–भारत’ इति स्वप्नं साकारितवान्। किन्तु तस्य निधनानन्तरं तदानीन्तन–सरकारा राष्ट्रीय–संप्रभुतायां न तादृशी गम्भीरता दर्शितवती। कश्मीर–सम्बन्धिनि मिथ्या–नीतयः, पूर्वोत्तर–प्रदेशेषु उत्पन्नाः संकटाः च राष्ट्रं हिंसा–अशान्तेः दिशि नीतवन्तः।”

प्रधानमन्त्रिणा उक्तम्—“सरदार–पटेलः सम्पूर्ण–कश्मीरस्य भारत–संघे विलयनं इच्छितवान्, किन्तु नेहरुः तस्य इच्छां अपूर्णां त्यक्तवान्। कांग्रेस्–दलेन कश्मीरस्य अंशः पाकिस्तानस्य आधिपत्यं प्राप्तवान्, तत्र च आतंकवादः शरणं प्राप्तवान्। कांग्रेस्–दलेन सरदार–पटेलस्य दृष्टिकोणः विस्मृतः, किन्तु वर्तमान–सरकारा तस्य आदर्शान् स्वीकृत्य तस्य मार्गेण चरति। अद्य राष्ट्रं तस्य दर्शित–मार्गेण एकता–अखण्डता–आत्मगौरव–नूतनयुगं प्रविशति।”

राष्ट्रीय–एकतादिवसे केवडिया–उत्सवे प्रधानमन्त्रिणा सरदारपटेलाय पुष्पाञ्जलिः अर्पिता। अस्मिन् उत्सवे परेड्–प्रदर्शने बीएसएफ्, सीआरपीएफ्, सीआईएसएफ्, आईटीबीपी, एसएसबी इत्येतासां टुकड्यः सहभागीभूताः। गुजरात–आरक्षकस्य अश्वारूढ–दलम्, असम–आरक्षकस्य मोटरसायकल–दौर्बल्य–प्रदर्शनम्, ऊष्ट्रारूढ–बीएसएफ्–वाद्यदलश्च विशेष–आकर्षण–भूताः।

समारोहे शौर्यचक्रेण सम्मानिताः पञ्च सीआरपीएफ्–सैनिकाः, षोडश बीएसएफ्–वीराः च आदृताः, ये नक्सल–आतंक–विरोधिनि अभियान–कार्ये वीर्यं प्रदर्शितवन्तः।

अस्य वर्षस्य परेड्–उत्सवे दश–राज्यानां झांक्यः ‘एकतायां विविधता’ इति विषय–आधारेण प्रस्तुताः।

प्रधानमन्त्रिणा उक्तम्—“सरदार–पटेलस्य 150–तमे जन्मोत्सव–उपलक्ष्ये एकः स्मारक–सिक्कः विशेष–डाक–टिकटं च प्रकाशितम्।”

-----

हिन्दुस्थान समाचार / अंशु गुप्ता