Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 31 अक्टूबरमासः (हि.स.)।
राष्ट्रियैकतादिवसस्य पूर्वसन्ध्यायाम् भारतस्य सामूहिकनिक्षेपं प्रति सम्मानं एकतासंकल्पं च व्यक्त्वा, प्रधानमन्त्री नरेन्द्रमोदी भारतराज्येषु राजकीय-रियासत्सम्बन्धिनां संग्रहालयस्य आधारशिलां स्थापितवान्।
एषः संग्रहालयः सम्मानस्य विरासत्च प्रतीकः भविष्यति, तस्य आकाङ्क्षितव्ययः ₹३६७ कोटि रूप्यकाणि इति निर्दिष्टम्।
एषः शाही-रियासत-संग्रहालयः भारतस्य राजवंशपरम्परायाः शाहीविरासतस्य उत्सवस्वरूपेण राष्ट्रीयसंग्रहः भविष्यति। अस्मिन् राजचिह्नानि, कलाकृतयः, वस्त्राणि, पाण्डुलिपयः, चित्राणि, अभिलेखसामग्री च प्रदर्श्यन्ते स्म।
एषः संग्रहालयः एकतानगरस्थे स्टैच्यू ऑफ यूनिटी समीपे पञ्च-एकर-क्षेत्रे निर्मीयते। चतुर्भिः विषयगतदीर्घाभिः सह एषः आगन्तुकान् प्रति ऐतिहासिक-कलाकृतयः, दस्तावेजान्, डिजिटल-प्रदर्शनानि च संयोज्य अन्तरक्रियात्मक-अनुभवम् (interactive experience) दास्यति।
अस्य उद्देश्यं — अतीतस्मृतिं संरक्ष्य भावीपीढीनां प्रति एकता–बलिदानयोः शाश्वतभावनया प्रेरणां दातुम्।
प्रसारणसूचना-ब्यूरो (PIB) अनुसारं, १५ अगस्त १९४७ तमे दिनाङ्के भारतस्य स्वतन्त्रताकाले उपमहाद्वीपे ब्रिटिश-प्रशासित-प्रदेशाः च पञ्चशताधिकाः (५५०+) रियासताः राज्याश्च आसन्।
एषां रियासतानां भारतीयसंघे राजनैतिकैक्यकरणम् स्वातन्त्र्यानन्तरं भारतराष्ट्रस्य महान्तमाः उपलब्धिषु एकं स्मर्यते।
तत्कालीन उपप्रधानमन्त्री गृहमान्त्री च सरदारवल्लभभाइपटेलेन नेतृत्वेन विलयपत्रैः रियासताधिपान् भारते विलयनाय सहमति-दत्तान् कृतवान्। १९४९ तमवर्षस्य अन्ते सर्वाः रियासताः भारतीयसंघे समाविष्टाः, येन एकीकृतं सार्वभौमं गणराज्यं प्रतिष्ठितम्।
एषः शान्तिपूर्णैक्यप्रक्रियाः भारतस्य कूटनीतिः, समावेशिता, राष्ट्रनिर्माणभावनाः च इत्येतासां जीवदृष्टान्तः अस्ति।
एषा संग्रहालय-पहल भारतस्य राजघराणानां रियासतानां च समृद्धविरासतस्य दस्तावेजनं प्रदर्शनं च कर्तुं उद्दिष्टा।
एषः कलाकृतयः, अभिलेखसामग्री च अपि संरक्ष्यिष्यति, या भारतस्य शाहीपरम्परायाः, राष्ट्रैकतायाः, सांस्कृतिकपरिचयस्य च योगदानं सूचयति।
एषः भारतीयशासनस्य सांस्कृतिकैकतायाः विकासप्रक्रियायां लोकान् शिक्षयितुं संलग्नयितुं च प्रयोजनं धारयति।
संग्रहालयः भारतीयशाही–लोकतान्त्रिक–विरासतयोः अनुसंधान, संरक्षण, जनशिक्षण इत्येषां केंद्ररूपेण कार्यं करिष्यति।
संग्रहालये अन्तरक्रियात्मक–अनुभवात्मक–शिक्षायाः समर्पिता दीर्घा अपि भविष्यति, या आगन्तुकान् इतिहासं रुचिकर–मनोरञ्जक–रूपेण ज्ञातुं अवसरं दास्यति।
संग्रहालयस्य वास्तुशिल्पं प्राकृतिकपरिदृश्येन सह सामञ्जस्यं स्थापयितुम् रचितम् अस्ति। जलाशयाः, फव्वाराः, प्राङ्गणानि, उपवनानि च अस्य मुख्यसंरचनात्मक-तत्वानि भविष्यन्ति।
आगन्तुकाः शाही-उद्यानप्रेरितपरिदृश्येन प्रवेशं कृत्वा अन्तर्भवने भव्यतायाः अनुभवं प्राप्स्यन्ति।
यात्रायाः समापनं संग्रहालय-कैफे-स्थले भविष्यति, यत्र पर्यटकाः स्वानुभवं चिन्तयन्तः शाही-भोजनानां स्वादं लप्स्यन्ते।
एषः संग्रहालयः चतुर्भिः विषयगतदीर्घाभिः व्याप्तः भविष्यति, ये आगन्तुकान् ऐतिहासिककलाकृतिभिः, दस्तावेजैः, डिजिटल-प्रतिष्ठानैः च संयोज्य समृद्धं अन्तरक्रियात्मकं अनुभवम् उपनयिष्यन्ति।
---------------
हिन्दुस्थान समाचार