Enter your Email Address to subscribe to our newsletters

- राज्येभ्यो दास्यते 14,260 कोटिमित विकास परियोजनानाम् उपहारः
नव दिल्ली, 31 अक्टूबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी एकम् नवम्बरदिनाङ्के छत्तीसगढराज्यस्य दौरे भविष्यन्ति। सः तत्र छत्तीसगढविधानसभायाः नूतनभवनस्य उद्घाटनम् करिष्यति। एतत् भवनम् हरितभवन-अवधारणया (Green Building Concept) निर्मितम् अस्ति। तेन सह प्रधानमन्त्री सड़क, उद्योग, स्वास्थ्यसेवा, ऊर्जा इत्यादि प्रमुखक्षेत्रान् आवृत्य चतुर्दशसहस्रद्विशत् षष्टिशत् कोटि (₹14,260 करोड़) मूल्यवान् विकास–परिवर्तनशील–परियोजनानाम् उद्घाटनं शिलान्यासं च करिष्यति।
प्रधानमन्त्र्यः कार्यालयस्य अनुसारं, शनिवासरे प्रधानमन्त्री नवा रायपुर-अटलनगरस्थिते नूतने छत्तीसगढविधानसभाभवने आगत्य तस्य भवनस्य उद्घाटनम् करिष्यन्ति। तत्रैव सः भारतरत्नपूर्वप्रधानमन्त्री अटलबिहारीवाजपेयिनः प्रतिमायाः अनावरणं करिष्यति। एतत् भवनं हरितभवन-अवधारणया निर्मितम्, यत् सौरऊर्जया पूर्णतः सञ्चालितं तथा वर्षाजल-सञ्चयन-प्रणाल्या युक्तं भविष्यति इति योजनायाम् अस्ति। अस्मिन् अवसरि सः जनसमूहं संबोधितुं अपि करिष्यति।
प्रधानमन्त्रीः छत्तीसगढराज्यस्य स्थापनायाः पञ्चविंशतितमवर्षपूर्तेः निमित्तं आयोजिते छत्तीसगढ-रजतमहोत्सवे अपि भागं ग्रहीष्यति। तत्र सः पुनः सड़क–उद्योग–स्वास्थ्यसेवा–ऊर्जा इत्यादिषु क्षेत्रेषु ₹14,260 कोटि मूल्ययुक्तानां विकास-परिवर्तनशील-परियोजनानाम् उद्घाटनं शिलान्यासं च करिष्यति।
पूर्वाह्णकाले सः शहीद-वीर-नारायणसिंह-स्मारकस्य तथा जनजातीय-स्वातंत्र्य-सेनानी-संग्रहालयस्य उद्घाटनं निरीक्षणं च करिष्यति। एषः संग्रहालयः राज्यस्य जनजातिसमुदायानां शौर्य–बलिदान–देशभक्त्याः परम्परां संरक्षितुं प्रदर्शयितुं च निर्मितः अस्ति। प्रधानमन्त्री स्वातन्त्र्यसेनानिनां सम्मानार्थं संग्रहालय-पोर्टलम् तथा “आदि-शौर्य” नामकं ई-पुस्तकम् उद्घास्यन्ति, एवं स्मारकस्थले शहीद-वीर-नारायणसिंहस्य अश्वरूढप्रतिमां अनावस्यन्ति।
प्रधानमन्त्रीः प्रातःकाले “दिल की बात” इति कार्यक्रमस्य अन्तर्गतं नवा रायपुर-अटलनगरस्थे श्रीसत्यसाईं-संजीवनी-आस्पत्रालये “जीवनदान” इति समारोहस्य शुभारम्भं करिष्यन्ति, यत्र सः जन्मजातहृदयरोगात् विमुक्ताः २५०० बालकान् सह संवादं करिष्यति। ततः सः ब्रह्मकुमारीनाम् “शान्तिशिखर” इति केन्द्रस्य उद्घाटनं करिष्यति, यः आध्यात्मिकशिक्षा–शान्ति–ध्यान विषयेषु आधुनिककेन्द्ररूपेण स्थाप्यते।
विकासपरियोजनासम्बद्धे कार्यक्रमे प्रधानमन्त्री ग्रामीणजीविकोपार्जनस्य सुदृढीकरणाय छत्तीसगढस्य नवसु जिलासु द्वादश नूतन “स्टार्ट-अप ग्राम-उद्यमिता-कार्यक्रम” (SVEP) ब्लॉकानां उद्घाटनं करिष्यति। सः प्रधानमन्त्रि-आवास-योजना (ग्रामीण) अन्तर्गतं त्रिलक्षलाभार्थिभ्यः द्वादशशतकोटि (₹1200 करोड़) रूप्यकाणि विमोक्ष्य, ३.५१ लक्षं पूर्णानि गृहानि गृहे प्रवेशाय समर्पयिष्यति। एतेन ग्रामीणकुटुम्बानां सम्माननियं निवासं सुरक्षा च सुनिश्चितेते।
---------------
हिन्दुस्थान समाचार