Enter your Email Address to subscribe to our newsletters

अहमदाबादः, 31 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी स्वस्य द्विदिवसीय गुजरातप्रवासस्य अवसरस्य अन्तर्गतम् अद्य प्रातः अष्टवादने सरदारवल्लभभाईपटेलस्य प्रतिमायां “स्टैच्यू ऑफ यूनिटी” इत्यस्मिन् स्थले पुष्पाञ्जलिं अर्पयिष्यन्ति। ततः पञ्चदशमिनिटानन्तरं एकतानगरस्य (केवडिया) परेडभूमौ गत्वा राष्ट्रीयएकतादिवसस्य समारोहेषु भागं ग्रहीष्यन्ति। भारतीयजनतापक्षेण अपि प्रधानमन्त्रिणः एषः कार्यक्रमः “एक्स” इत्यस्मिन् माध्यमे प्रकाशितः अस्ति।
आधिकारेण प्रकाशितवक्तव्ये उक्तं यत्—प्रधानमन्त्री नरेन्द्रमोदी अस्मिन् अवसरस्मिन् उपस्थितजनान् एकतादिवसशपथां दास्यन्ति च परेडस्य निरीक्षणं करिष्यन्ति च। अस्य वर्षस्य एकतादिवसपरेडे “एकतायां विविधता” इति विषयाधारिताः दश झाङ्क्यः स्युः। अद्य एव प्रधानमन्त्रिणः द्विदिवसीय गुजरातप्रवासः सम्पूर्णः भविष्यति।
प्रधानमन्त्री ततः परम् आरम्भ 7.0 इत्यस्य कार्यक्रमस्य समापनसमये शततमं फाउण्डेशनकोर्सम् इत्यत्र सहभागीभूतैः अधिकाऱिप्रशिक्षुभिः सह संवादं करिष्यति। अस्य विषयस्य विषयः “री–इमेजिनिङ् गवर्नन्स्” इति निर्दिष्टः अस्ति। अस्मिन् कोर्से भारतस्य षोडश सिविलसेवायाः तथा भूटानस्य त्रयः सिविलसेवायः—एवं कुलं 660 प्रशिक्षवः सम्मिलिताः सन्ति। भारतीयजनतापक्षस्य एक्समाध्यमे अनुसारं प्रधानमन्त्री अद्य अपराह्णे त्रिवादने देहलीस्थे अन्तरराष्ट्रिय-आर्यन्–शिखर–सम्मेलने अपि भागं ग्रहीष्यन्ति।
प्रधानमन्त्री मोदिना गुजरातप्रवासस्य प्रथमदिने, गुरुवासरे, केवडियायाम् एकतानगरे ई–बसानां हरीध्वजप्रदर्शनं कृत्वा प्रायः ₹1140 कोटिरूप्यकाणां मूल्येन विभिन्नानां विकास–पूर्वाधार–परियोजनानाम् उद्घाटनं तथा शिलान्यासं च कृतवन्तः। तेन बिरसामुण्डा जनजातिविश्वविद्यालयम् (राजपीपला), आतिथ्यपरिसरः (प्रथमः चरणः), वामनवृक्षवाटिका, सप्तपुडसंरक्षणभित्तिः, ई–बस–चार्जिङ्–केन्द्रम्, नर्मदाघाटविस्तारणम् तथा स्मार्टबस–स्थानकानि (द्वितीयः चरणः) इत्यादयः परियोजनाः उद्घाटिताः।
सह तेन “म्यूजियम ऑफ रॉयल किंग्डम्स ऑफ इंडिया” वीरबालक–उद्यानम्, क्रीडासङ्कुलम्, रेनफोरेस्ट–परियोजना, तथा ट्रैवलेटर–योजना इत्यादीनां शिलान्यासः अपि कृतः। सरदारवल्लभभाईपटेलस्य शतपञ्चाशदुत्सवस्य स्मरणाय प्रधानमन्त्रिणा विशेषः ₹150 मूल्यकः स्मारकनाडकम् तथा डाक–टिकटम् अपि विमोचितम्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता