Enter your Email Address to subscribe to our newsletters

नवदेहली, 31 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य नवदेहलीनगरस्य रोहिणीप्रदेशे अन्ताराष्ट्रिय आर्यनशिखरसम्मेलने सहभागी भविष्यन्ति। अस्य समये प्रधानमन्त्री सभााम् अपि सम्भाषणं करिष्यति। प्रधानमन्त्र्यः कार्यालयस्य (पीएमओ) सूचना अनुसारम्, अस्मिन् सम्मेलने भारतदेशात् तथा विदेशात् आगता आर्यसमाजस्य विविधाः शाखाः प्रतिनिधयः भागं ग्रहिष्यन्ति। भारतीयजनतापक्षेण (भाजपा) अपि प्रधानमन्त्रिणः कार्यक्रमः ‘एक्स्’ इत्यस्मिन् सामाजिकमाध्यमे साझीकृतः अस्ति।
भाजपाया अनुसारम्, प्रधानमन्त्री मोदी अपराह्णे तृतीयवादने (३ बजे) अन्ताराष्ट्रिय आर्यनशिखरसम्मेलने सहभागं करिष्यति। सम्मेलनस्य आयोजनं रोहिणीप्रदेशस्य दशमखण्डे (सेक्टर–१०) स्थिते स्वर्णजयंती उद्याने भविष्यति। प्रधानमन्त्र्यः कार्यालयस्य सूचनानुसारम्, अस्मिन् कार्यक्रमे “१५० गोल्डन् ईयर्स् ऑफ सर्विस्” इत्यस्य शीर्षकेन प्रदर्शनी अपि स्थापिताऽपि भविष्यति। अस्मिन् प्रदर्शने शिक्षायाम्, सामाजिकसुधारे च, आध्यात्मिकउन्नत्याञ्च आर्यसमाजस्य योगदानं प्रदर्शितं भविष्यति।
सम्मेलनस्य उद्देश्यं महर्षेः दयानन्दसरस्वत्याः सुधारवादी–शैक्षिक–विरासतस्य सम्मानं कर्तुं, आर्यसमाजस्य १५० वर्षपर्यन्तं सेवानाम् उत्सवम् अनुष्ठातुं, वैदिकसिद्धान्तानां स्वदेशीमूल्यानां च प्रति जागरूकतां वर्धयितुं च अस्ति।
उल्लेखनीयम् यत् एषः शिखर-सम्मेलनः ‘ज्ञान-ज्योति-महोत्सवस्य’ अङ्गम् अस्ति। अयं महोत्सवः महर्षेः दयानन्दसरस्वत्याः द्विशततमजयंती-उत्सवस्य च आर्यसमाजस्य समाजसेवायाः १५० वर्षपर्यन्तं सम्पूर्णत्वस्य च उपलक्ष्ये आयोज्यते।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता