Enter your Email Address to subscribe to our newsletters



-राज्यसभा सांसदः डॉ. संगीता बलवंतः अवर्तत मुख्यातिथिःजौनपुरम्, 31 अक्टूबरमासः (हि.स.)।लौहपुरुषस्य सरदारवल्लभभाईपटेलस्य शतपञ्चाशदुत्तरशततमजयंती–अवसरे जौनपुरनगरमध्ये ‘राष्ट्रीय–एकता–दिवसः’ इति कार्यक्रमः सम्पन्नः।
शुक्रवासरे प्रातः अष्टवादने जिलाधिकारी डॉ॰ दिनेशचन्द्रस्य नेतृत्वे पुलिस–लाइन् इत्यस्मिन् स्थले शपथग्रहण–समारोहम् आयोजितः।मुख्य–अतिथिः राज्यसभासांसद् डॉ॰ संगीता–बलवन्त् उपस्थितजनान् एकता–अखण्डता–शपथां दत्तवती।
ततः परं पुलिस–लाइनतः “रन् फॉर् यूनिटी” इति कार्यक्रमे अन्तर्गते पुलिस–जवानाः, प्रशासनिक–अधिकारीणः, कर्मचारीणः, विद्यालय–विद्यार्थिनः, स्थानीय–भारतीय–जनतापक्ष–पदाधिकारीणः च पादयात्रां कृत्वा कलेक्ट्रेट्–परिसरे स्थितायां लौहपुरुष–सरदार–वल्लभभाई–पटेल–मूर्तौ समागत्य माल्यार्पणं कृतवन्तः।एवमेव एकतायात्रायाः समापनं जातम्।
समापन–समये मुख्य–अतिथिः डॉ॰ संगीता–बलवन्त् उवाच—“यथा लौहपुरुषः सरदारवल्लभभाईपटेलः स्वातन्त्र्यानन्तरं देशस्य ऐक्यं संरक्षितुं महद् ऐतिहासिकं कर्म कृतवान्, तथैव अस्माभिः तस्य पदचिह्नानि अनुसर्तव्यानि। सः देशस्य ५६५ रियासतेभ्यः ५६२ रियासताः भारतसङ्घे विलीनाः अकुर्वत्। केवलं तावत् न, किन्तु २५ सहस्रात् अधिकानि उपजातिसमूहान् अपि ऐक्ये स्थापितवान्, तथा च ‘एकभारत–श्रेष्ठभारत’ इति नादं जगर्ज।”
सासदेन उक्तं यत्“सरदारपटेलस्य आदर्शानुसारं चलनमेव तस्मै सत्यश्रद्धाञ्जलिः। अस्माभिः राष्ट्रैक्यं सुदृढं कर्तव्यम्।”
अन्ते डॉ॰ संगीता–बलवन्त् काव्यपङ्क्तिभिः राष्ट्रभावनां व्यक्तवती यत् “सबकासाथ सबकाविकासस्य चित्रं चित्रितवान्,विकसितभारतस्य भाग्यं रेखितवान्,विरासतवन्तः पश्यन्तः स्थिताः,एकः चाय–विक्रेता महत् चिह्नम् अंकितवान्।”
हिन्दुस्थान समाचार