Enter your Email Address to subscribe to our newsletters

नवदेहली, 31 अक्टूबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मु आज लौहपुरुषस्य सरदारवल्लभभाइपटेलस्य शतपञ्चाशदुत्तरशततमजन्मदिने तस्मै श्रद्धांजलिं अर्पितवती। राष्ट्रपतिः मुर्मु राष्ट्रपतिभवने सरदारपटेलस्य चित्रे पुष्पांजलिम् अर्पितवती।
ततः पूर्वं राष्ट्रपतिः मुर्मु नवीदिल्लीस्थिते सरदारपटेलचौकं गत्वा सरदारवल्लभभाइपटेलस्य प्रतिमायै पुष्पाणि अर्प्य तं नतवती। उल्लेखनीयं यत् सरदारपटेलः भारतस्य एकीकरणस्य शिल्पी इति अभिहितः। अद्य तस्य जन्मदिनम् देशव्यापीणि समारोहराष्ट्रियैकतादिवसस्य रूपेण आयोजितम् भवति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता