Enter your Email Address to subscribe to our newsletters

नवदेहली, 31 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रः मोदी अद्य लौहपुरुषस्य सरदारवल्लभभाईपटेलस्य शतपञ्चाशदधिकजन्मजयन्त्यां श्रद्धाञ्जलिं अर्पितवान्। सः उक्तवान् यत् सरदारपटेलः भारतस्य ऐक्यस्य प्रेरणास्रोतः आसीत्, स्वातन्त्र्यलाभानन्तरं च राष्ट्रस्य आधारं दृढीकर्तुं ऐतिहासिकं योगदानं कृतवान्।
प्रधानमन्त्री मोदी अवदत् यत् सरदारपटेलस्य अटूटप्रतिबद्धता राष्ट्रीयैक्ये, सुशासने, जनसेवायां च अद्यापि नूतनपुस्ततान् प्रेरयति। अस्मिन् अवसरस्य सन्दर्भे सः उक्तवान् यत् वयं सर्वे अपि सरदारपटेलस्य ऐक्य, शक्ति, आत्मनिर्भरता इत्येतयोः संकल्पयोः प्रगतिं प्रति प्रतिबद्धाः स्मः।
प्रधानमन्त्रिणा सामाजिकमाध्यमे ‘एक्स्’ इत्यस्मिन् प्रसारणपटलस्य माध्यमेन प्रकाशितं यत् — “भारतं सरदारवल्लभभाईपटेलस्य शतपञ्चाशदधिकजन्मजयन्त्यां श्रद्धाञ्जलिम् अर्पयति। ते भारतैक्यस्य प्रेरणास्रोतः आसन्, आरम्भिकवर्षेषु च अस्माकं राष्ट्रस्य नियतिम् आकारं दत्तवन्तः। राष्ट्रीयैक्ये, सुशासने, जनसेवायां च तेषां दृढनिष्ठा अद्यापि पीढीनाम् प्रेरणास्त्रोतं वर्तते। वयं तेषां एकीकृतस्य, सशक्तस्य, आत्मनिर्भरस्य भारतस्य संकल्पं साकारयितुं दृढप्रतिज्ञाः स्मः।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता