Enter your Email Address to subscribe to our newsletters


केवड़िया, 31 अक्टूबरमासः ( हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी लौहपुरुषस्य सरदारवल्लभभाइपटेलस्य शतपञ्चाशदुत्तरशततमजन्मदिने (१५०वीं जयंती) निमित्तं गुजरातराज्यस्य नर्मदाजिलेल्यः केवडिया-प्रदेशे स्थिते “स्टैच्यू ऑफ यूनिटी” इत्यस्मिन् स्थले सरदारपटेले प्रति श्रद्धाञ्जलिं अर्पितवान्।
प्रधानमन्त्री अवदत् — “स्टैच्यू ऑफ यूनिटी” इति स्मारकं सरदारपटेलाय समर्पितं भव्यं स्मारकम् अस्ति, यः भारतराष्ट्रस्य एकता–शक्त्योः दृष्टेः साक्षात् बलवान् प्रतीकः अस्ति। विश्वस्योच्चतमा प्रतिमा रूपेण एषः स्मारकः राष्ट्रीयगौरवस्य सामूहिकसंकल्पस्य च प्रतीकः अस्ति। सः अस्मान् सरदारपटेलस्य स्वप्नानां साकारार्थं प्रेरयति इति।
प्रधानमन्त्री मोदी एक्स् (X) इत्यस्मिन् माध्यमे लिखितवान् —
“केवडियास्थे ‘स्टैच्यू ऑफ यूनिटी’ स्थले सरदारवल्लभभाइपटेलं श्रद्धया नमितवान्।
‘स्टैच्यू ऑफ यूनिटी’ इदं स्मारकं सरदारपटेलाय समर्पितं भव्यं स्मारकम्,
यः भारतैकतानां प्रति तस्य संकल्पनायाः सशक्तं प्रतीकम् इति।”
---------------
हिन्दुस्थान समाचार