प्रधानमंत्री मोदी केवड़ियायां ‘स्टैच्यू ऑफ यूनिटी’इत्येतत् प्रति सरदार पटेलाय अददात् श्रद्धांजलिम्
केवड़िया, 31 अक्टूबरमासः ( हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी लौहपुरुषस्य सरदारवल्लभभाइपटेलस्य शतपञ्चाशदुत्तरशततमजन्मदिने (१५०वीं जयंती) निमित्तं गुजरातराज्यस्य नर्मदाजिलेल्यः केवडिया-प्रदेशे स्थिते “स्टैच्यू ऑफ यूनिटी” इत्यस्मिन् स्थले सरदारपटेले प
प्रधानमंत्री नरेंद्र मोदी ने केवड़िया में ‘स्टैच्यू ऑफ यूनिटी’ पर सरदार पटेल को श्रद्धांजलि दी


प्रधानमंत्री नरेंद्र मोदी ने केवड़िया में ‘स्टैच्यू ऑफ यूनिटी’ पर सरदार पटेल को श्रद्धांजलि दी


केवड़िया, 31 अक्टूबरमासः ( हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी लौहपुरुषस्य सरदारवल्लभभाइपटेलस्य शतपञ्चाशदुत्तरशततमजन्मदिने (१५०वीं जयंती) निमित्तं गुजरातराज्यस्य नर्मदाजिलेल्यः केवडिया-प्रदेशे स्थिते “स्टैच्यू ऑफ यूनिटी” इत्यस्मिन् स्थले सरदारपटेले प्रति श्रद्धाञ्जलिं अर्पितवान्।

प्रधानमन्त्री अवदत् — “स्टैच्यू ऑफ यूनिटी” इति स्मारकं सरदारपटेलाय समर्पितं भव्यं स्मारकम् अस्ति, यः भारतराष्ट्रस्य एकता–शक्त्योः दृष्टेः साक्षात् बलवान् प्रतीकः अस्ति। विश्वस्योच्चतमा प्रतिमा रूपेण एषः स्मारकः राष्ट्रीयगौरवस्य सामूहिकसंकल्पस्य च प्रतीकः अस्ति। सः अस्मान् सरदारपटेलस्य स्वप्नानां साकारार्थं प्रेरयति इति।

प्रधानमन्त्री मोदी एक्स् (X) इत्यस्मिन् माध्यमे लिखितवान् —

“केवडियास्थे ‘स्टैच्यू ऑफ यूनिटी’ स्थले सरदारवल्लभभाइपटेलं श्रद्धया नमितवान्।

‘स्टैच्यू ऑफ यूनिटी’ इदं स्मारकं सरदारपटेलाय समर्पितं भव्यं स्मारकम्,

यः भारतैकतानां प्रति तस्य संकल्पनायाः सशक्तं प्रतीकम् इति।”

---------------

हिन्दुस्थान समाचार