Enter your Email Address to subscribe to our newsletters

रांची, 31 अक्टूबरमासः (हि.स.)।आदिवास्यधिकारराष्ट्रियमञ्चस्य राष्ट्रियाध्यक्षः तथा त्रिपुराविधानसभायां विपक्षनेता जितेन्द्रचौधरी अवदत् यत् झारखण्डराज्ये आदिमजनजातीनां पर्याप्ता संख्या सन्तीति सत्यम्, तथापि ते विकासस्य लाभात् वञ्चिताः सन्ति। तेन उक्तं यत् सर्वकारेण तेषां विकासाय अनेकाः अनुबंधाः कृताः सन्ति, किन्तु भूमिस्थितिः सर्वथा विपरीता दृश्यते। अस्य कारणे राज्यसरकारा सह केन्द्रसरकारापि उत्तरदायिनी अस्ति।
चौधरीः शुक्रवासरे राँचीपुरी आयोजितायां द्विदिवसीयायां आदिवास्यधिकारराष्ट्रियमञ्चस्य राष्ट्रीयसमन्वयसमितेः गोष्ठ्याः अनन्तरं सञ्चारमाध्यमैः सह संवादं कुर्वन् आसीत्। तेन उक्तं यत्, अस्याः गोष्ठ्यां सुभाषमुंडानामकस्य हत्यायाः अन्वेषणाय मागः कृतः। तेन उक्तं यत्, मुंडस्य मुख्यहन्ता साजिशकर्ताच न अद्यापि गृहीतः, इयं वस्तु चिन्ताजनका। तेन अस्मिन् विषयः सरकारस्य हस्तक्षेपं मांगीतवान्।
चौधरीः अवदत् यत् आदिवास्यधिकारराष्ट्रियमञ्चः एकः अखिलभारतीयसंघटनः अस्ति, यः देशव्यापकेन अभियानम् अनुवर्तयति, आदिवासीनां संवैधानिकाधिकाररक्षणार्थम्।
तेन उक्तं यत् राष्ट्रियापराधब्यूरो इत्यस्य नवीनसङ्ख्यानुसारं देशे 29 प्रतिशतं आदिवासीनां प्रति आक्रमणप्रकरणानि पञ्जीकृतानि सन्ति। तदर्थं प्रतिदिनम् आदिवासिनः हिंसायाः शिकाराः भवन्ति। एवं वनभूमेः पट्टानां रद्दीकरणप्रकरणेषु वा, अथवा संघीयराजस्वे आदिवासी-उपयोजनासम्बद्धायाः निधेः दुरुपयोगे वा— सर्वत्र भाजपाशासितराज्यानि अग्रगण्यानि सन्ति इति।
अस्मिन् अवसरे मञ्चस्य राष्ट्रीयसंयोजकः पूर्वसांसदश्च पुलिनबिहारीबास्की नामकः अवदत्— देशे अद्यापि आदिवास्यधिकारार्थं संघर्षः प्रवृत्तः अस्ति। तेन उक्तं यत्, मञ्चस्य राष्ट्रीयगोष्ठ्यां आदिवासीबहुलप्रदेशेषु खननकर्मणः कारणेन जातं विस्थापनं प्रदूषणञ्च, तथा वनसंरक्षणकानूनस्य कॉरपोरेटपक्षीयसंशोधनम् इत्येतत् विषयान् प्रति एकं विशालम् अभियानम् आयोजयिष्यते।
पत्रकारसम्मेलने तमिळनाडुराज्यस्य पूर्वविधायकः तथा मञ्चस्य प्रमुखनेता दिल्लीबाबुः, राँचीजनपदस्य सचिवः प्रकाशटोप्पो, डॉ. कीर्तिसिंहमुंडा, संयोजकः सुखनाथलोहरा च अन्ये च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार