सरदार पटेलो भारतस्य विकीर्णान् भू-भागान् एकस्मिन् सूत्रे सूत्रितवान् : भूपेन्द्र चौधरी
लखनऊ, 31 अक्टूबरमासः (हि.स.)।भारतीयजनतापक्षस्य प्रदेशाध्यक्षः भूपेन्द्रचौधरी शुक्रवासरे अभ्यभाषत—“भारतरत्नः लौहपुरुषः सरदारवल्लभभाईपटेलः भारतस्य नानारियासताभ्यः विखण्डितान् भूभागान् एकसूत्रे संयोज्य अखण्डभारतस्य स्वरूपं निर्मितवान्। अद्य सम्पूर्णं
भाजपा प्रदेश अध्यक्ष भूपेन्द्र चौधरी बोलते हुए


लखनऊ, 31 अक्टूबरमासः (हि.स.)।भारतीयजनतापक्षस्य प्रदेशाध्यक्षः भूपेन्द्रचौधरी शुक्रवासरे अभ्यभाषत—“भारतरत्नः लौहपुरुषः सरदारवल्लभभाईपटेलः भारतस्य नानारियासताभ्यः विखण्डितान् भूभागान् एकसूत्रे संयोज्य अखण्डभारतस्य स्वरूपं निर्मितवान्। अद्य सम्पूर्णं भारतं तस्य विचारान् नमस्यति।”

ते प्रोचुः यद् “वयं सर्वे अपि सरदारपटेलेन निर्दिष्टमार्गे समर्पणभावेन गत्वा राष्ट्रस्य एकता–अखण्डता–सुरक्षां च रक्षितुं स्वीयं बहुमूल्यं योगदानं दातुं प्रयतामहे।”

भूपेन्द्रचौधरी लखनऊनगरस्य राजधानीस्थले ‘रन् फॉर यूनिटी’ इति कार्यक्रमस्य शुभारम्भे उपस्थितकार्यकर्तृभ्यः संबोधनं दत्तवन्तः।

ते अवदन्— “देशस्य एकता–अखण्डता–संप्रभुतायाः सुदृढीकरणे सरदारवल्लभभाईपटेलस्य अद्वितीयं योगदानं सर्वदा अविस्मरणीयं भविष्यति।”

एतस्मिन् अवसरि ते जी.पी.ओ. उद्याने स्थितायां सरदारवल्लभभाईपटेलस्य प्रतिमायाम् पुष्पाञ्जलिं अर्पयित्वा नमनम् अकुर्वन्।

ततश्च मुख्यमन्त्री योगीआदित्यनाथेन, उपमुख्यमन्त्रिणा ब्रजेशपाठकेन सह भूपेन्द्रचौधरी महोदयः “एकभारत–श्रेष्ठभारत” तथा “आत्मनिर्भरभारत” इत्युभाभ्यां समर्पितं “रन् फॉर यूनिटी” इति अभियानं हरिद्वजेन आरब्धवान्।

हिन्दुस्थान समाचार