‘रन फॉर यूनिटी’इत्यस्य शुभारंभे अवदत् मुख्यमंत्री, स्पृश्यास्पृश्यतायाः विरुद्धम् एकतायाः ज्वाला प्रज्ज्वलिता
प्रधानमंत्री मोदी धारा 370 अपाकृत्य पटेलस्य संकल्पः साकारीकृतः - मुख्यमंत्री योगी लखनऊ, 31 अक्टूबरमासः (हि.स.)।मुख्यमन्त्रिणा योगिना आदित्यनाथेन शुक्रवासरे लखनऊनगरे ‘भारतरत्न सरदारवल्लभभाइपटेलस्य’ शतपञ्चाशदुत्तरशततमजन्मदिने (१५०वीं जयंती) अवसरे
रन फार यूनिटी के शुभारम्भ के अवसर पर बोलते मुख्यमंत्री योगी आदित्य नाथ


एकता दौड़ में शामिल कार्यकर्ता


प्रधानमंत्री मोदी धारा 370 अपाकृत्य पटेलस्य संकल्पः साकारीकृतः - मुख्यमंत्री योगी

लखनऊ, 31 अक्टूबरमासः (हि.स.)।मुख्यमन्त्रिणा योगिना आदित्यनाथेन शुक्रवासरे लखनऊनगरे ‘भारतरत्न सरदारवल्लभभाइपटेलस्य’ शतपञ्चाशदुत्तरशततमजन्मदिने (१५०वीं जयंती) अवसरे “रन फॉर यूनिटी” इति कार्यक्रमस्य शुभारम्भः कृतः। तस्मिन्नवसरे सः सरदारपटेलस्य प्रतिमायाः समक्षं माल्यार्पणं कृत्वा प्रणामं च अकरोत्।मुख्यमन्त्री अवदत् यत् “भारतेऽखण्डतायै ऐक्याय च येन स्वजीवनं समर्पितं, तस्मै लौहपुरुषाय सरदारपटेलाय सत्यमेव श्रद्धाञ्जलिः सा यदा वयं तस्य आदर्शान् स्वाचारणे स्थापयेम।”

तेन उक्तं यत् “भारतरत्नः सरदारवल्लभभाइपटेलस्य जीवनम्, समर्पणं, त्यागश्च सर्वेषां भारतीयानां प्रेरणास्रोतः अस्ति। अस्मिन् राष्ट्रीयैकतादिवसे वयं सर्वे जातिभाषाधर्मप्रदेशादिकं त्यक्त्वा भारतस्य ऐक्यमखण्डतां च दृढीकर्तुं संकल्पं कुर्मः।”

मुख्यमन्त्रिणा आह्वानं कृतं यत् “जातिवादपरिवारवादस्पर्शभेदादिभिः यैः समाजः विभाज्यते, तेषां कुत्सितप्रयत्नानां प्रतिकारः कर्तव्यः। राष्ट्रीयैकतादिवसस्य संदेशः अयम् यत् वयं सर्वे मिलित्वा भारतस्य अखण्डतां सुदृढां कुर्मः, सामाजिकैक्यं च बळं यच्छामः।”

तेन उक्तं यत् “सरदारपटेलस्य जीवनात् प्रेरणां गृहित्वा वयं तासां शक्तीनां विरोधं कुर्मः, याः राष्ट्रैक्यं दुर्बलं कर्तुमिच्छन्ति। सरदारपटेलस्य आदर्शान् आचरणे स्थापयितुं एव सत्यमेव श्रद्धाञ्जलिः।”

मुख्यमन्त्रिणा उक्तं यत् “प्रधानमन्त्रिणा नरेन्द्रमोदिना २०१४ तः आरभ्य तेषां महानां सपूतानां प्रति सम्मानपरम्परा आरब्धा ये भारतं एकसूत्रे बबन्धुः। अद्य देशस्य षट्शतान्यधिकेषु स्थानेषु ‘रन फॉर यूनिटी’ इत्यस्मिन माध्यमेन युवानां मध्ये राष्ट्रभक्तेः ऐक्यस्य च भावना जागरूता कृतः अभियानं प्रवर्तमानम्।”

तेन उक्तं यत् “भारतीयपरम्परायां उक्तं यत् ‘शिवो भूत्वा शिवं यजेत्’, अर्थात् यस्य पूजनं कुर्मः, तस्य सदृशाः वयं अपि भवेम। केवलं भाषणेषु न, किं तु आचरणेऽपि ऐक्याखण्डतयोः मूल्यं धारयितव्यम्—एव सत्यमेव श्रद्धाञ्जलिः।”

मुख्यमन्त्रिणा अपि उक्तं यत् “प्रधानमन्त्रिणा नरेन्द्रमोदिना केवडिया (गुजरात) मध्ये ‘स्टैच्यू ऑफ यूनिटी’ इति सरदारपटेलस्मृतिरूपः जीवन्मन्दिरः निर्मितः, यः अद्य राष्ट्रीयप्रेरणास्थली जाता।”

तेन उक्तं यत् “स्वातन्त्र्यानन्तरं ५६३ राज्यानि एकीकृत्य सरदारपटेलेन अखण्डभारतस्य नीवः स्थापितः। यदा हैदराबाद-जूनागढराज्यानि भारतसंघे विलयं न अङ्गीकृतवतः, तदा लौहपुरुषः प्रारम्भे संवादमार्गं ग्राहयामास; परं तु यदा राष्ट्रैक्ये संकटम् अभवत्, तदा सः कठोरनिर्णयं कृत्वा भारतस्य अखण्डतां रक्षितवान्। तेन स्पष्टं उक्तं— ‘भारतस्य अखण्डतया सह कोऽपि खिलवाडः अस्वीकार्यः।’”

मुख्यमन्त्रिणा उक्तं यत् “प्रधानमन्त्रिणा मोदिना जम्मूकश्मीरप्रदेशात् अनुच्छेदः ३७० अपाकृत्य सर्वदारपटेलस्य अखण्डभारतदर्शनं साकारं कृतम्। एषः तस्य प्रति सत्यमेव श्रद्धाञ्जलिः।”

तेन उक्तं यत् “प्रदेशस्य पञ्चसप्ततौ जनपदेṣu अद्य ‘रन फॉर यूनिटी’ इत्यस्मिन् कार्यक्रमे लक्षाधिकाः युवानः, विद्यार्थी, स्वैच्छिकसंस्था, प्रशासकीयाधिकारी, नागरिकाश्च सहभागित्वं कृतवन्तः, राष्ट्रैकताया संदेशं च दत्तवन्तः। एषः केवलं धावनकार्यं न, किन्तु भारतस्य ऐक्यस्य अखण्डतायाः सामाजिकसौहार्दस्य च प्रतीकः।”

अस्मिन् अवसरे उपमुख्यमन्त्री बृजेशपाठकः, वित्तसंसदीयकार्य मन्त्री सुरेशकन्ना, भाजपा-प्रदेशाध्यक्षः चौधरीभूपेन्द्रसिंहः, महापौरः सुषमाखर्कवालः, राज्यसभासांसदः बृजलालः, विधायकगणश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार