एस्‌आइआर् प्रक्रियायाः अनन्तरं बिहारराज्ये लक्षशः मतदातॄणां नामानि निरस्तानि — सांसद: बर्कः
संभल: , 31 अक्तुबरमासः (हि.स.)। उत्तरप्रदेशस्य संभलजनपदतः समाजवादीदलगतसांसदः जियाउर्रहमान: बर्क: नामकः अवदत् यत् विशेषएकीकृतसंशोधन (SIR) प्रक्रियायाः अन्तर्गतं बिहारराज्ये लक्षशः मतदातॄणां नामानि मतदातासूच्यां निरस्तानि सन्ति इति। तेन निर्वाचन-आयोग
फोटो


संभल: , 31 अक्तुबरमासः (हि.स.)। उत्तरप्रदेशस्य संभलजनपदतः समाजवादीदलगतसांसदः जियाउर्रहमान: बर्क: नामकः अवदत् यत् विशेषएकीकृतसंशोधन (SIR) प्रक्रियायाः अन्तर्गतं बिहारराज्ये लक्षशः मतदातॄणां नामानि मतदातासूच्यां निरस्तानि सन्ति इति। तेन निर्वाचन-आयोगं प्रति निष्पक्षतया कार्यं कर्तुं निवेदनं कृतम्।

सांसदः बर्कः शुक्रवासरे स्वगृहे पत्रकारसम्मेलनं कृत्वा SIR प्रक्रियां विषये स्वं अभिप्रायं प्रकटितवान्। तेन उक्तम् — उत्तरप्रदेशेन सहितं द्वादशसु राज्येषु एषा SIR प्रक्रिया प्रवर्त्यते, यस्य विरोध: समाजवादीपक्षः अन्ये च विपक्षदलाः कुर्वन्ति। गतवर्षस्य वर्षाकालीनसंसदसत्रेऽपि अस्य प्रक्रियायाः विरोधे निरन्तरं प्रदर्शनानि अभवन्।

बर्कः अवदत् — देशप्रदेशयोः नागरिकानां संविधानतः प्रदत्तं मतदानाधिकारं अन्यायेन न निरस्तव्यम्। तेन उक्तं यत् एषा प्रक्रिया लोकतन्त्रं संविधानं च दृढीकर्तुम् आवश्यकम्।

सांसदेन उक्तं यत् समाजवादीपक्षः अस्मिन् प्रकरणे प्रबन्धं करोति। पक्षेण बूथस्तरीय-अधिकारिणा सह बूथस्तरीयप्रतिनिधि: तथा PDA-प्रहरिणः अपि नियोजिताः। एतद् कार्यं तत् सुनिश्चितं कर्तुं यत् सपा तथा विपक्षदलानां मतदातॄणां नामानि अनावश्यकतया न निरस्येरन्।

बर्केन निर्वाचन-आयोगस्य भूमिकायां प्रश्नः उद्धृतः — यदि पूर्वं निर्मिताः मताः मिथ्याः आसन्, तर्हि आयोगः तदा किं करोति स्म? तेन बलपूर्वकं उक्तं यत् मतानि केवलं तेषां एव निर्मीयन्ताम् येषां वैधपत्राणि सन्ति। अन्ते, सांसदेन निर्वाचन-आयोगं प्रति निष्पक्षतया कार्यं कर्तुं पुनः याचना कृता।

---

हिन्दुस्थान समाचार / अंशु गुप्ता