Enter your Email Address to subscribe to our newsletters

लखनऊ, 31 अक्टूबरमासः (हि.स.)।भारतीयजनतापक्षस्य वरिष्ठनेता, उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्य महोदयः उक्तवान् यत् आज़ादीस्य अमृतकाले देशस्य बागडोर प्रधानमन्त्रिणः नरेन्द्रमोदिनः हस्तेषु वर्तते। ते एव सरदारपटेलमहाभागस्य स्वप्नान् साकारयन्ति। देशस्य यां एकतानां सूत्रेण सरदारपटेलः राष्ट्रं संयोजितवान्, तदेव सूत्रं मोदीनामकः नृपः दृढतरं कृतवान्। अस्य प्रभावः कच्छात् आरभ्य कामरूपपर्यन्तं, कश्मीरात् कन्याकुमार्याः पर्यन्तं श्रूयते दृश्यते च।
ते अवदन् यद् “देशं सर्वेषु क्षेत्रेषु आत्मनिर्भरं कर्तुं प्रधानमन्त्रिणः नरेन्द्रमोदिनः धुनिः उत्तुंगं प्राप्नोति। एतद् न सन्देहस्य विषयः यत् आजादीस्य दशकेषु अनन्तरं सरदारपटेलस्य स्वप्नान् भूमौ स्थापयितुं मोदीसरकारा सततम् प्रयत्नं करोति।”
उपमुख्यमन्त्रिणा स्वस्य सोशलमीडियायां (X) लेखे लिखितम्— “सरदारपटेलस्य स्मृत्यर्थं गुजरातराज्ये केवडियानगरे ‘स्टैच्यू ऑफ यूनिटी’ इति अद्भुतप्रतिमा निर्मिता अस्ति। एषा विकासस्य संस्कृतेः च चमत्कारपूर्णः संगमः। आजादीस्य एकतानायकः पटेलमहाभागः यस्याः प्रतिमायाः रूपेण प्रतिष्ठितः, सा जगतः सर्वाधिकं उन्नता प्रतिमा (१८२ मीटर्) अस्ति। एषा नर्मदानद्याः तीरे निर्मितस्य सरदारसरावरबन्धस्य समीपे स्थापिताऽस्ति। अस्य बन्धस्य संकल्पः स्वतन्त्रतायाः पूर्वं एव सरदारपटेलेन कृतः, उद्घाटनं च प्रधानमन्त्रिणा नरेन्द्रमोदिनाऽपि १७ सितम्बर् २०१७ तमे दिने कृतम्।
एतस्मात् परियोजनात् गुजरात–महाराष्ट्र–मध्यप्रदेश–राजस्थानराज्यानां कृषकाः विशेषतः विद्युत्–जलसंबन्धेन लाभं प्राप्नुवन्ति। सरदारसरावरबन्धस्य समीपे एव तस्य भव्यं विशालं च मूर्तिरूपं दृष्ट्वा मनसि सहजम् एव विचारो जायते— ‘यदि एतदद्भुतं स्थानं न दृष्टं, तर्हि किञ्चित् अपि न दृष्टम्।’
एतत् स्थानं विरासतस्य विकासस्य च अद्भुतं संयोजनम् अस्ति। एष एव प्रधानमन्त्रिणः नरेन्द्रमोदिनः विस्तृतदृष्टेः, अद्वितीयविचारस्य च परिचायकः। प्रधानमन्त्रिणः प्रतिवर्षं सरदारपटेलस्य जयंतीसमये अत्र आगत्य नमनं कुर्वन्ति।
अन्ते मौर्यमहोदयः अवदन्— “मम विनम्रः आग्रहः अस्ति यत् सर्वे राष्ट्रभक्ताः जीवनकाले कमपि एकवारं एतस्मिन् पुण्यस्थले आगत्य तस्य दर्शनं कुर्वन्तु, स्वमित्राणि च प्रेरयन्तु। सरदारपटेलस्य प्रति एषा एव सच्चिद्रद्धाञ्जलिः भविष्यति।
हिन्दुस्थान समाचार