Enter your Email Address to subscribe to our newsletters

भोपालम्, 31 अक्टूबरमासः (हि.स.)। राष्ट्रियैकतादिवसः प्रतिवर्षं 31 अक्टोबर्तमे 'लौहपुरुषः सरदारवल्लभभाई पटेलस्य जयन्त्याः अवसरे आचर्यते। एषः दिवसः भारतस्य ऐक्यं, अखण्डतासुरक्षा रक्षायै च महत्वं दर्शयति। शुक्रवासरे अस्मिन् अवसरे म. प्र. मध्ये मुख्यसचिवः अनुरागजैन मंत्रालये स्थिते वल्लभभाई पटेल उद्याने प्रातः 10 वादने राष्ट्रियैकतादिवसस्य शपथं दास्यति। मंत्रालये, सतपुडा च विंध्याचलभवने च समस्ताः सर्वकारी अधिकारी-कर्मचारी अनिवार्यं उपस्थितं भवितव्यं इति सामान्यप्रशासनविभागेन निर्देशः प्रदत्तः।
उल्लेखनीयं यत् भारतसरकारेण 2014 तमे अस्य दिवसस्य आयोजनाय घोषणा कृता, येन देशस्य राजनीतिकैक्ये सरदारपटेलस्य महत्वपूर्णं योगदानं स्मर्यते। अस्य दिवसस्य मुख्यम् उद्देश्यं नागरिकेषु देशस्य अंतर्निहितबलं सहजत्वञ्च पुनः स्मर्तुं यत् ते राष्ट्रस्य ऐक्यं, अखण्डतां च
सुरक्षाम् च संभाव्यसंकटेषु सम्मुखिकर्तुं शक्नुवन्ति। अस्मिन् अवसरे समग्रे देशे विविधाः कार्यक्रमाः आयोज्यन्ते, यथा 'रन् फॉर यूनिटी' (एकतायै धावनम्), शपथग्रहणसमारोहः च सांस्कृतिककार्यक्रमः।
ज्ञातव्यम् यत् भारतं एकीकर्तुं सरदारपटेलस्य योगदानं अतुलनीयम्। स्वतंत्रतायाः अनन्तरं तेन 562 इत्यानि रियासतः भारतीयसंघे संलग्नयितुं महत्वपूर्णं कर्तव्यं आचरितम्। तस्मात् अपि देशस्य नवनिर्माणे अन्येषु अनेकसिद्धिषु उल्लिखितकृत्येषु च तस्य योगदानं समाहितम्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता