सरदार पटेलस्य देशैकतायाम् अखंडतायां च अविस्मरणीय योगदानम्_जयवीर सिंहः
राहुल गांधी को देश गंभीरता से नहीं लेता_जयवीर सिंह
कार्यक्रम में मौजूद पर्यटन मंत्री जयवीर सिंह आदि


मंच से बोलते पर्यटन मंत्री जयवीर सिंह


फिरोजाबादम्, 31 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य पर्यटन-संस्कृतिविभागस्य मन्त्रिणा जयवीरसिंहेन शुक्रवासरे फिरोजाबादनगरमध्ये उक्तं यत् — सरदारवल्लभभाइपटेलेन देशस्य ऐक्य-अखण्डतयोः क्षेत्रे अमरं योगदानं दत्तम् अस्ति। सर्वे अपि तस्य आदर्शान् अनुसृत्य स्वदेशीवस्तूनां उपयोगेन देशस्य अर्थव्यवस्थां सुदृढां कर्तुं प्रयतन्तामिति आह्वानं कृतम्।

तेन लौहपुरुषस्य सरदारवल्लभभाइपटेलस्य जयंतीदिने गांधीउद्यानमध्ये “राष्ट्रीयएकतादिवसस्य” अवसरपर्यन्तं आयोजिते “ऐक्यमार्च” इति कार्यक्रमे हरितध्वजं प्रदर्श्य शुभारम्भः कृतः। तस्मिन्नवसरे सः पुलिस-अधिकारिणः, प्रशासनिकाधिकारीन्, विद्यालयीयशिष्यशिष्याः, नागरिकांश्च राष्ट्रीयैकतायाः शपथं दत्तवान् तथा स्वदेशीउत्पादनानाम् अपनयनस्य संकल्पं करवितवान्।

मन्त्रिणा उक्तम् — “सरदारपटेलस्य देशस्य ऐक्य-अखण्डतायोः योगदानं स्मरणीयमेव, तेन सर्वे जनाः तस्य आदर्शान् अनुसृत्य स्वदेशीवस्तूनां उपयोगं कुर्वन्तु, देशस्य अर्थव्यवस्थां बलेन पूरयन्तु” इति।

पत्रकारैः प्रश्नः कृतः — कथं कांग्रेसनेता राहुलगान्धिना प्रधानमन्त्रिणः नरेन्द्रमोदिनः छठपूजां “नौटंकी” इति उक्ता?

तत् श्रुत्वा मन्त्रिणा उत्तरं दत्तम् — “सर्वः देशः राहुलगान्धिनं गम्भीरतया न स्वीकुरुते। तस्याः क्रियाः बालिशाः भवन्ति, तस्य प्रश्नानां न कोऽपि अर्थः अस्ति।”

तस्मिन्नेव समये गांधीउद्यानं “एकभारतं श्रेष्ठभारतं” इत्यस्य घोषैः अनुनादितम् आसीत्, यः देशभक्तेः ऐक्यस्य च सन्देशं दत्तवान्।

अस्मिन् कार्यक्रमे डी.आई.जी. शैलेशकुमारपाण्डे, जिलाधिकारी रमेशरंजन, वरिष्ठपुलिसाधीक्षक सौरभदीक्षित, विधायक मनीषअसीजा, भारतीयजनतापक्षस्य जिलाध्यक्षः उदयप्रतापसिंह, महानगराध्यक्षः सतीशदिवाकरः च सन्निहिताः आसन्।

विद्यालयीयशिष्याः, सामाजिकसंस्थानां सदस्याः च उत्साहेन सहभागं कृतवन्तः।

अस्मिन्नेव दिने जनपदे अन्येषु स्थानेषु अपि सरदारपटेलस्य जयंती सम्यक् उत्सवेन आचिता, “रन फॉर यूनिटी” इत्यपि आयोजनं जातम्।

हिन्दुस्थान समाचार