जिला स्तरीय ताइक्वांडो रेफरीसंगोष्ठ्यां 40 ताइक्वांडो प्रशिक्षकाः अशीक्षयन् सूक्ष्मिकाम्
मुरादाबादम्, 31 अक्टूबरमासः (हि.स.)।पीतलनगरीस्थायां थापा तायक्वाण्डो अकादम्यां जिला-स्तरीय-तायक्वाण्डो-न्यायाधीश-कार्यशाला सम्पन्ना पीतलनगरीस्थिते थापा तायक्वाण्डो अकादम्यां जिला-स्तरीय तायक्वाण्डो-रेफरी-सेमिनारः (न्यायाधीश-प्रशिक्षणशाला) आयोजितः,
जिला स्तरीय ताइक्वांडो रेफरी सेमिनार में 40 ताइक्वांडो प्रशिक्षकों ने सीखी बारीकियां


मुरादाबादम्, 31 अक्टूबरमासः (हि.स.)।पीतलनगरीस्थायां थापा तायक्वाण्डो अकादम्यां जिला-स्तरीय-तायक्वाण्डो-न्यायाधीश-कार्यशाला सम्पन्ना

पीतलनगरीस्थिते थापा तायक्वाण्डो अकादम्यां जिला-स्तरीय तायक्वाण्डो-रेफरी-सेमिनारः (न्यायाधीश-प्रशिक्षणशाला) आयोजितः, यस्मिन् जिलायाः चत्वारिंशदधिकाः प्रशिक्षकाः सहभागिनः आसन्।

जिला तायक्वाण्डो-क्रीडासंघस्य सचिवः शाहवेज़् अली नामकः उक्तवान् यत् अस्मिन् सेमिनारे तायक्वाण्डो-खेलस्य नियमज्ञानं प्रदत्तं, निर्णायककर्तृत्वस्य सूक्ष्मताः अपि अध्यापिताः।

एषा कार्यशाला राष्ट्रीय-न्यायाधीशः केशवः थापा तथा समितिः शर्मा इत्येताभ्यां मुख्यतया संचालनं प्राप्तवती।

अस्मिन् अवसरे जिलासंघस्य सर्वे पदाधिकारिणः उपस्थिताः आसन्, सह अरविन्दसिंहः, सन्दीपकुमारः, अर्जुनथापा, रोहितकुमारः च अपि सन्निहिताः आसन्।

हिन्दुस्थान समाचार