वाराणस्यां श्री काशी विश्वनाथ धाम्ना गूंजा 'राष्ट्रिय एकतायाः' संदेशः
—राष्ट्रिय एकता जन-जनस्य संकल्पः स्यात्, सरदार वल्लभभाई पटेलस्य 150तमायां जयंत्याम् आह्वानम् वाराणसी, 31 अक्टूबरमासः (हि.स.)।राष्ट्रस्य सांस्कृतिकसमृद्धेः ऐक्यस्य च प्रतीकभूतात् श्रीकाशीविश्वनाथधामात् नमामिगङ्गायोजनया भारतरत्नसरदारवल्लभभाइपटेलस्य
श्री काशी विश्वनाथ धाम से  'राष्ट्रीय एकता' का संदेश


—राष्ट्रिय एकता जन-जनस्य संकल्पः स्यात्, सरदार वल्लभभाई पटेलस्य 150तमायां जयंत्याम् आह्वानम्

वाराणसी, 31 अक्टूबरमासः (हि.स.)।राष्ट्रस्य सांस्कृतिकसमृद्धेः ऐक्यस्य च प्रतीकभूतात् श्रीकाशीविश्वनाथधामात् नमामिगङ्गायोजनया भारतरत्नसरदारवल्लभभाइपटेलस्य शतपञ्चाशदुत्तमजयंती अवसरपर्यन्तं शुक्रवासरे राष्ट्रभक्तेः स्वच्छतायाश्च जागरणं कृतम्। आह्वानं च कृतं यत् — “राष्ट्रीयैकता सर्वेषां जनानां संकल्परूपा भूयात्।”

धामे स्थितायाः भारतमातायाः प्रतिमायाः सम्मुखे वृद्धाः, युवानः, बालकाः, मातरः, भगिन्यः च सर्वे अपि एकस्वरेण “राष्ट्रीयैकता” इत्यस्य उद्घोषं कृतवन्तः। “हर हर महादेव” इत्यस्य घोषध्वनिमध्ये उपस्थिताः नागरिकाः ऐक्यभावनां सुदृढीकर्तुं, स्वच्छतासंस्कारं जीवनस्य अङ्गीकर्तुं च प्रतिज्ञां दत्तवन्तः।

नमामिगङ्गाकाशीक्षेत्रस्य संयोजकः राजेशशुक्लः अस्मिन्नवसरे उक्तवान् —

“राष्ट्रीयैकतादिवसः राष्ट्रैक्यस्य आधारस्तम्भः अस्ति। अस्माभिः देशप्रेम, ऐक्यम्, स्वच्छता च एतानि राष्ट्रीयगौरवे निबद्धानि कर्तव्यानि। एषः दिवसः राष्ट्रस्य सार्वभौमत्वस्य, शान्तेः, अखण्डतायाश्च रक्षणे महत्त्वं प्रकाशयति। सः सर्वान् नागरिकान् विविधतायाम् अपि ऐक्यस्य प्रति दृढप्रतिज्ञान् कर्तुं प्रेरयति।”

अस्मिन्नेव आयोजनमध्ये शगुनमिश्रा, आशुतोषसिंह, लल्लभदासगुजराती, सुचितानागर, भोलायादव इत्यादयः जनाः उत्साहेन सहभागं कृतवन्तः।

---------------

हिन्दुस्थान समाचार