Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, 31 अक्टूबरमासः (हि.स.)। कार्तिकपूर्णिमायाः देवदीपावल्याश्च पावनसन्दर्भे अस्मिन् वर्षे नयनगढ़चुनारे स्थले चतुर्थपञ्चमयोः नवम्बरमासयोः द्विदिवसीयो नयनगढ़महोत्सवः आयोजितः भविष्यति। अस्य आयोजनस्य रूपरेखा शुक्रवासरे नयनगढ़महोत्सवसमितेः अध्यक्षेन दिनेशसिंहपटेलेन बालुघाटे अध्यक्षतां वहता निर्धारिता।
अध्यक्षेन दिनेशसिंहपटेलेन उक्तं यत्— चतुर्थे नवम्बरदिने महोत्सवस्य शुभारम्भः विविधसांस्कृतिककार्यक्रमैः सह भविष्यति। अपराह्णे त्रयः वादनिकटे मातृगङ्गायाः प्रतिमायाः नगरभ्रमणं विधाय प्रतिष्ठापनं करिष्यते, यस्मिन् आकर्षकाः झाङ्क्याः अपि सम्मिलिता भविष्यन्ति। सायं सत्रे अन्तरराज्यीयसंगीतनृत्यप्रतियोगिता आयोजिता भविष्यति।
पञ्चमे नवम्बरदिने प्रातःकाले लोकगायनं बिरहाकार्यक्रमश्च प्रस्तुतः भविष्यति। सायंकाले दीपप्रज्वलनं, मातृगङ्गायाः प्रतिमायाः पूजनं, हवनं च भव्यगङ्गाआरती च सम्पादिता भविष्यन्ति। रात्रौ रंगारङ्गसांस्कृतिककार्यक्रमैः, संगीतनृत्यैश्च सह महोत्सवस्य समापनं करिष्यते।
अस्मिन् अवसरस्मिन् समितेः अध्यक्षः दिनेशसिंहपटेलः, संरक्षकः मेजरः कृपाशंकरसिंहः, डॉ॰ एस॰पी॰ श्रीवास्तवः, आलोकश्रीवास्तवः, अफसरअली, सभाजीतसिंहः, सौरभपुजारी इत्येते समित्याः अन्ये पदाधिकारी अपि उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता