Enter your Email Address to subscribe to our newsletters

जिनेवा, 31 अक्टूबरमासः (हि.स.)।
संयुक्तराष्ट्रमानवाधिकारसंस्थया अमेरिकायाः प्रति प्रथमवारं तीव्रा आलोचना। संयुक्तराष्ट्रस्य मानवाधिकारसंस्थया प्रथमवारं अमेरिकायाः विरुद्धं कठोरं वक्तव्यं दत्तम्। उक्तं यत् दक्षिण-अमेरिकात् अवैधं नशीलीद्रव्यं वहन्ति इति आरोपितानां नौकानां प्रति अमेरिकेन कृताः सैन्यवायु-आक्रमणाः “अस्वीकार्याः” सन्ति, तेषां निरोधः कर्तव्यः।
मानवाधिकारकार्यालयस्य प्रवक्त्री रवीना शमदासानी नाम्नी उक्तवती यत् एषा वाणी मानवाधिकारसंस्थायाः प्रमुखेन वोल्कर टर्क् इत्यनेन अभिहिता। टर्क् महोदयः अस्याः घटनायाः निरपेक्षां जाँचां (अनुसन्धानम्) कर्तुं आह्वानम् अकरोत्।
सः अवदत् —
“एते आक्रमणाः तथा तेषां परिणामरूपेण जनहानिः सर्वथा अस्वीकार्या। एषा हिंसा मानवाधिकारानां विरुद्धा।”
टर्कस्य अनुसारं, सितम्बरमासस्य आरम्भात् अद्यपर्यन्तं एतेषु सागरेषु नौकानां प्रति कृतैः आक्रमणैः षष्ट्यधिकाः व्यक्तयः निधनं प्राप्ताः।
एषः अवसरः प्रथमः यदा संयुक्तराष्ट्रसंस्थायाः कोऽपि विभागः अमेरिकायाः सार्वजनिकतया आलोचनां कृतवान्।
अमेरिकायाः राष्ट्रपतिः डोनाल्ड् ट्रम्प् तु एतान् आक्रमणान् “देशे नशीलीद्रव्य-तस्करी-निरोधार्थं आवश्यकाः क्रियाः” इति निर्दिश्य समर्थितवान्।
एतस्मिन् मध्ये टर्क् उक्तवान् —
“कैरिबियन् तथा प्रशान्त-महासागरे अमेरिकेन कृतानि हवाई-आक्रमणानि अन्तर्राष्ट्रीय-मानवाधिकार-नियमस्य उल्लङ्घनं कुर्वन्ति। एतेषां आक्रमणानां च वृद्धमानं मानवीयं क्षतिः असह्या। अतः अमेरिकायाः कर्तव्यं एतादृशं हिंसात्मकं कार्यं निवारयितुम्, च कानूनीमर्यादाम् अतिक्रम्य नावासु उपविष्टानां व्यक्तीनां हत्याः विरमयितुं आवश्यकान् उपायान् स्वीकर्तुम्।”
टर्क् अपि अवदत् यत्
अमेरिकया “व्यसनीयद्रव्य-विरोधी” तथा “आतङ्कवाद-विरोधी” इत्याख्यया एते प्रयत्नाः यथा प्रस्तुताः, तथापि एषः विषयः विधिसंरक्षणस्य क्षेत्रे एव स्थापनीयः,
यत्र घातकबलस्य उपयोगः केवलं सावधानतया नियन्त्रितरीत्या च करणीयः।
---------------
हिन्दुस्थान समाचार