Enter your Email Address to subscribe to our newsletters

कीवम्, 31 अक्टूबरमासः (हि.स.)।
यूक्रेनदेशस्य राष्ट्रपतिः वोलोदिमिरः जेलेंस्किः शुक्रवासरे रूसदेशं प्रति नूतनानां कठोराणां च प्रतिबन्धानां योजनां प्रकाशितवान्, यया रूसस्य तेलसंस्थानानि आगामिवर्षे पञ्चाशत्-अरब-डॉलर-पर्यन्तं हानिं प्राप्स्यन्ति इति अनुमानितम्।जेलेंस्किः सामाजिक-मीडिया-मञ्चे ‘एक्स्’ इत्यस्मिन् एकां पोस्ट् प्रकाशित्य एतां योजनां व्याहरत्। सः उक्तवान् — “रूसस्य तेलकम्पन्यः आगामिवर्षे प्रतिबन्धैः पञ्चाशद्बिलियन् डॉलरपर्यन्तं नष्टिं गमिष्यन्ति। एषा हानिः अपि वर्धयितुं शक्या।”सः एव अवदत् यत् अद्य रूसं प्रति नूतनानां प्रतिबन्धानां विषयेषु प्रमुखविषयान् सहचरीभिः चर्चितवान्। तत्र —(१) सहभागिदेशानां प्रतिबन्धाः, येषां विषये यूक्रेनः सुझावं ददाति,(२) यूक्रेनस्य स्वप्रतिबन्धाः, ये यूरोपीयदेशैः सह सुसंगताः भवन्ति,(३) दीर्घकालिकप्रतिबन्धाः, ये शीघ्रं प्रभावं कुर्वन्ति — इत्येते त्रयः मुख्यांशाः सन्ति।पोस्टे त्रयः बिन्दवः उल्लिखिताः आसन्। सः उक्तवान् —“रूसदेशस्य ते कारखानाः, ये क्षेपणास्त्राणां शस्त्राणां च निर्माणे प्रवृत्ताः सन्ति, अद्यापि वैश्विकप्रतिबन्धेषु न गण्यन्ते — एतत् वयं परिवर्तयिष्यामः।”योजनायाः द्वितीयं चरणं निर्दिश्य सः अवदत् — “सहयोगिदेशैः सह वर्तमानप्रतिबन्धानां समन्वयाय वयं कार्यं करिष्यामः। प्रतिबन्धानां संयुक्तप्रभावः एव अधिकं प्रभावशाली भवति।”तत्प्रसङ्गे सः अवदत् यत् जी-७ राष्ट्रैः, समग्रेण यूरोपेन, यूरोपीयसङ्घस्य प्रतिबन्धैः, तथा स्विट्जरलैण्ड्, नॉर्वे, ब्रिटेन, जापान, कनाडा, अमेरिका इत्यादिदेशैः सह कार्यं करणीयम्।योजनायाः अन्त्यचरणे यूक्रेनस्य सुरक्षासेवा (SBU) तथा विदेशगुप्तचरसेवा इत्येतयोः प्रमुखैः सह मिलित्वा, रूसस्य विरुद्धं भविष्ये दीर्घकालं प्रवर्तिष्यमानानां प्रतिबन्धानां मुख्यलक्ष्यानि चयनानि कर्तव्यानि इति उक्तम्। सः बलात् उक्तवान् यत् “वयं निश्चयेन एतान् प्रतिबन्धान् प्रवर्तयिष्यामः।”जेलेंस्किः अपि तस्मिन् दिने रूसस्य सैन्यनिर्माणे प्रचारकार्येषु संलग्नानां व्यक्तीनां प्रति यूक्रेनेन आरोपितप्रतिबन्धप्रस्तावम् अपि अनुमोदितवान्। सः उक्तवान् — “प्रतिबन्धपरिहाराय यत् किञ्चिद् उपायजालं प्रयुज्यते, तत् सर्वं वयं विफलयिष्यामः।”तस्य पोस्टे चत्वारि चित्राणि अपि संलग्नानि आसन्, येषां रूपं सभासदृशं दृश्यते।अन्ते सः घोषवाक्यं लिखितवान् यत्“सर्वेषां सहयोगाय धन्यवादः! जयतु यूक्रेनम्!”एषा पोस्ट् तस्मिन्नेव काले प्रकाशिताऽभवत्, यदा रूस–यूक्रेनयुद्धम् प्रवर्तमानं अस्ति, यत्र प्रतिबन्धाः एव रूसस्य अर्थव्यवस्थां दुर्बलयितुं प्रमुखं अस्त्रं जातम्।
---------------
हिन्दुस्थान समाचार