उपराष्ट्रपतिः सीपी राधाकृष्णन प्रथमतया काशीभ्रमणे , मुख्यमंत्री योगी करिष्यति नेतृत्वम्
—नाटकोट्टम धर्मशालायाः लोकार्पणं कृत्वा उपराष्ट्रपतिः पत्न्या सह बाबा विश्वनाथस्य द्वारे मस्तकमवनतं,सुरक्षायाः अभेदी दुर्गबंदी वाराणसी,31 अक्टूबरमासः (हि.स.)।उपराष्ट्रपतिः सी॰पी॰ राधाकृष्णनः प्रथमवारं प्रधानमन्त्रिणः नरेन्द्रमोदिनः संसदीयराज्ये वा
फाइल फोटो


—नाटकोट्टम धर्मशालायाः लोकार्पणं कृत्वा उपराष्ट्रपतिः पत्न्या सह बाबा विश्वनाथस्य द्वारे मस्तकमवनतं,सुरक्षायाः अभेदी दुर्गबंदी

वाराणसी,31 अक्टूबरमासः (हि.स.)।उपराष्ट्रपतिः सी॰पी॰ राधाकृष्णनः प्रथमवारं प्रधानमन्त्रिणः नरेन्द्रमोदिनः संसदीयराज्ये वाराणस्यां शुक्रवासरे आगच्छन्ति। उपराष्ट्रपतेः स्वागतार्थं प्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अपि अल्पे समये नगरे आगमिष्यन्ति।

एकदिवसीय काशीदौरे उपराष्ट्रपतिः सिगरास्थिते नाटकोट्टम् धर्मशालायाः लोकार्पणं करिष्यन्ति। ते सायं पञ्चवादने लालबहादुरशास्त्री-अन्तर्राष्ट्रीयविमानपत्तनम् आगम्य, ततः सिगरास्थितां नाटकोट्टम् धर्मशालां गमिष्यन्ति।

धर्मशालायाः लोकार्पणानन्तरम् उपराष्ट्रपतिः श्रीकाशीविश्वनाथधामं गत्वा मन्दिरस्य गर्भगृहे भगवतः विश्वनाथस्य पावनज्योतिर्लिङ्गस्य अभिषेकं तथा षोडशोपचारविधिना पूजनं करिष्यन्ति। दर्शनपूजनं सम्पन्न्य बाबत्पुरविमानपत्तनात् दिल्लीं प्रत्यागमिष्यन्ति।

उपराष्ट्रपतेः काशी-दौरे निमित्तं तेषां आगमन-प्रस्थानमार्गे तथा कार्यक्रमस्थले अभेद्या सुरक्षा-व्यवस्था संस्थापिता अस्ति। वर्षाकालेऽपि पुलिस-अधिकारीणः कर्मचाऱिणश्च स्वकर्तव्यस्थाने सतर्कतया उपस्थिताः।

जिलाप्रशासनस्य अधिकारीणः पूर्वदिने एव बलदलेन सह बाबत्पुरस्थिते लालबहादुरशास्त्री-अन्तर्राष्ट्रीयविमानपत्तने सुरक्षायाः अन्तिमाभ्यासं (Final Rehearsal) कृतवन्तः।

सुरक्षा-व्यवस्थायाः निरीक्षणाय च एतस्मिन् अभ्यासे विमानपत्तनप्रशासनम्, पुलिसविभागः, यातायातविभागः, जिलाप्रशासनम् च सम्मिलिताः आसन्। अभ्यासकाले उपराष्ट्रपतेः फ्लीट् (वाहनदलम्) गुरुवासर अपराह्णे चतुर्वादने विमानपत्तनं प्राप्तवती, सर्वाणि औपचारिकाभ्यासानि अपि कृतानि।

पुलिसआयुक्तः मोहितअग्रवालः उक्तवान् —

“उपराष्ट्रपतिः सी॰पी॰ राधाकृष्णनः तथा मुख्यमन्त्री योगी आदित्यनाथस्य वाराणसी-दौरे निमित्तं सम्पूर्णा कमिश्नरेट्-पुलिस् सुरक्षा-व्यवस्थायां सजगवर्ती अस्ति।”

कार्यक्रमस्थले च रूफटॉप्-कर्तव्यानि नियुक्तानि सन्ति।

कंट्रोल्-रूमतः सीसी-कैमैरैः ड्रोनैः च निगराणी क्रियते।

उपराष्ट्रपतेः आगमनस्य संदर्भे तस्मिन् मार्गे अपराह्णे त्रिवादने आरभ्य रात्रौ अष्टवादनपर्यन्तं यातायात-निषेधः स्थापितः अस्ति।

आगमन-प्रस्थानयोः पूर्वं एकघण्टापर्यन्तं वाहनानाम् आवागमनं निषिद्धं भविष्यति।

वीवीआईपी-मार्गे कोऽपि वाहनः न तिष्ठेत् न च संस्थाप्यते।

कार्यक्रमस्थले प्रवेशात् पूर्वं कठोरतया परीक्षणम् (Security Checking) आदेशितम्।

महिलापुलिसकर्मिण्यः अपि उपस्थिताः भविष्यन्ति।

सुरक्षादृष्ट्या वीवीआईपी-मार्गः “नो-फ्लाय-ज़ोन” इति घोषितः।

तस्मिन् ड्रोन-साधनानां वा अन्येषां उड़न-उपकरणानां उपयोगः निषिद्धः।

इदानीं श्रीकाशीनाटकोट्याः अध्यक्षः एल् नारायणन् पत्रकारान् प्रति उक्तवान् —

“शुक्रवासरे प्रातः अष्टत्रिंशद्वादने वैदिकविद्वांसः धर्मशालायां विधिवत् पूजनार्चनं कृतवन्तः।”

तेन उक्तम् —

“रथयात्रास्थिते धर्मशालायां १४० ए॰सी॰-कक्षाः युक्ताः दश-मंजिला धर्मशाला अस्ति, या पूर्वाञ्चलस्य सर्वाति-बृहत्।

श्रीकाशी नट्टुकोट्टै नगरसत्रम् प्रबन्धनसमितिः षष्टिकोटिरूप्यक-व्ययेन अस्य निर्माणं कृतवती।

९१०.५ वर्गमीटर-क्षेत्रे निर्मिता धर्मशाला १७ अप्रैल २०२४ तिथौ शिलान्यासं प्राप्तवती।

प्रत्येक-कक्षे त्रयः श्रद्धालवः निवसन्ति शक्नुवन्ति।

श्रद्धालूनां कृते सुइट्-कक्षानां अपि बुकिङ्ग् व्यवस्था अस्ति।

कक्षेषु शयनगृहं, लोबी इत्यादयः सुविधाः सन्ति।

परिसरे १७४ कारवाहनस्थापन-सुविधा उपलभ्यते।”

---------------

हिन्दुस्थान समाचार