कश्मीरस्य प्रवासीश्रमिभ्यो लभ्यते मतदानस्य विशेषसुविधा
हमीरपुरम्, 31 अक्टूबरमासः (हि.स.)।भारते निर्वाचनआयोगेन जम्मू–काश्मीरस्य बडगाम् इत्यस्मिन् विधानसभाक्षेत्रे उपनिर्वाचनस्य निमित्तं, क्षेत्रात् बहिः निवसद्भ्यः मतदातृभ्यः स्वमताधिकारप्रयोगाय विशेषसुविधा प्रदातुं निर्णयः कृतः। आयोगेन एतेषां प्रवासिमतद
उपायुक्त अमरजीत


हमीरपुरम्, 31 अक्टूबरमासः (हि.स.)।भारते निर्वाचनआयोगेन जम्मू–काश्मीरस्य बडगाम् इत्यस्मिन् विधानसभाक्षेत्रे उपनिर्वाचनस्य निमित्तं, क्षेत्रात् बहिः निवसद्भ्यः मतदातृभ्यः स्वमताधिकारप्रयोगाय विशेषसुविधा प्रदातुं निर्णयः कृतः। आयोगेन एतेषां प्रवासिमतदातॄणां कृते नूतना ऑनलाइन–सुविधा प्रारब्धा अस्ति। अस्य उपक्रमस्य उद्देश्यः एते नागरिकान्, ये स्वगृहप्रदेशात् भिन्नदेशे वा प्रदेशे निवसन्ति, तान् स्ववर्तमानस्थाने एव सुरक्षितेन सरलप्रकारेण मतदानसुविधया सम्प्राप्तुम् अस्ति।

हमीरपुरस्य उपायुक्तः अमरजीतः सिंहः अवदत् यत् — जम्मू–काश्मीरस्य रिलीफ् एवं रिहैबिलिटेशन–कमिश्नर–कार्यालयेन प्रदत्तः प्रवासीप्रमाणपत्र–धारकः मतदाता भारतस्य कस्यापि भागे निवसन् अपि अस्य सुविधायाः लाभं प्राप्नोति।

प्रवासिमतदाता स्वमताधिकारस्य प्रयोगार्थं द्वयोः विकल्पयोः कस्यचित् एकं चयनं कर्तुं शक्नोति।

प्रथमविकल्परूपेण ते दिल्ली, उधमपुर, जम्मू च स्थानेषु संस्थापितेषु विशेषमतदान–केन्द्रेषु गत्वा फॉर्म्–M इत्यनेन माध्यमेन मतदानं कर्तुं शक्नुवन्ति।

द्वितीयविकल्परूपेण ते फॉर्म्–12C पूरयित्वा डाकमतपत्रेण मतदानं कर्तुं शक्नुवन्ति।

अमरजीतः सिंहः उक्तवान् यत् — मतदाता स्वसमीपस्थं निर्वाचक–रजिस्ट्रीकरण–अधिकारी–कार्यालयं गत्वा आवेदनं प्रस्तुतं कर्तुं शक्नोति। आवेदनसहितं फॉर्म्–M अथवा फॉर्म्–12C, वर्तमान–निवास–प्रमाणपत्रं, प्रवासी–प्रमाणपत्रं च अनिवार्यतया संलग्नं करणीयम्।

निर्वाचक–पंजीयनीकरण–अधिकारी एतानि दस्तावेजानि ऑनलाइन–पटले परीक्ष्य, सर्वेषां स्कैन–प्रतिलिपयः अपलोड् करिष्यन्ति। ततः ए.आर्.ओ. पुनरपि परीक्षणं कृत्वा अंतिमप्रक्रियां पूर्णां करिष्यन्ति।

फॉर्म्–M एकस्यैव परिवारस्य सर्वेषां पात्रसदस्यानां कृते सामूहिकरूपेण पूरयितुं शक्यते, यदा फॉर्म्–12C केवलं व्यक्तिगतरीत्या एव पूरयितुं शक्यते।

---------------

हिन्दुस्थान समाचार