Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 31 अक्टूबरमासः (हि.स.)।
गुरुकुलकाङ्गडीसमविश्वविद्यालयस्य अभियान्त्रिकी-प्रौद्योगिकीसंकायमध्ये सतर्कताजागरूकतासप्ताहस्य आजि समापनं सम्पन्नम्। अस्य वर्षस्य विषयः आसीत् — “सतर्कता अस्माकं सामूहिकदायित्वम्” इति।
कार्यक्रमस्य शुभारम्भः अभियान्त्रिकीसंकायस्य अधिष्ठातृणा प्रो॰ मयङ्कअग्रवालनेन अतिथीनां स्वागतभाषणेन कृतः। अस्मिन् अवसरि सुशान्तदेय इति पूर्व-विजिलेंस-अधिकारी, शिक्षामन्त्रालयः, भारतसरकार इत्यस्य मुख्यवक्ता-रूपेण आगत्य स्वविचारान् प्रस्तुतवान्।
तेन उक्तम् — “भ्रष्टाचारः केवलं आर्थिकव्यवहारपर्यन्तः नास्ति, किन्तु सः मिलिभग्नता-अनुचितलाभपरस्परविनिमयस्य रूपेण अपि प्रकटते। व्यक्ति, समाजः, राष्ट्रं, कॉर्पोरेट्स् च—एते सर्वे नैतिकता-सतर्कतायाः विषयेषु परस्परं गाढेन सम्बन्धेन युक्ताः सन्ति।”
प्रो॰ डी॰एस्॰ मलिकः, मुख्यसतर्कताअधिकारी, गुरुकुलकाङ्गडी इत्यस्य उक्तवान् —
“सतर्कता अस्माकं सामूहिकं दायित्वम्। प्रत्येकः नागरिकः स्वकर्तव्यं ईमानदारी-सहिता दायित्वेन च निर्वह्यताम्।”
कार्यक्रमकाले उपमुख्यसतर्कताअधिकारी देवेन्द्रकुमारः सर्वान् उपस्थितान् प्रति सत्यनिष्ठाशपथं प्रदत्तवान्।
कार्यक्रमस्य संचालनं डा॰ प्रशान्तकौशिकेन कृतम्।
प्रो॰ एम्॰एम्॰ तिवारी इत्यनेन धन्यवादप्रस्तावः प्रस्तुतः।
कार्यक्रमस्य आयोजनकार्ये डा॰ संजीवलाम्बा, योगेशकुमारः, सुयशभारद्वाजः इत्येते मुख्यभूमिकां वहन्तः आसन्।
अस्मिन् अवसरि डा॰ विवेकगोयलः, डा॰ पंवारः, डा॰ सुयशभारद्वाजः, प्रो॰ एम्॰एम्॰ तिवारी, डा॰ अजयकुमारः, डा॰ देवेंद्रसिंहः, डा॰ निशान्तः, निमित्खडुजा, आशीषनैणवालः, गौरवमलिकः, योगेशकुमारः, बृजेशकुमारः, गजेन्द्रसिंहरावतः, दीपकवर्मा, नरेन्द्रमलिकः, धनपालः इत्यादयः अनेकाः आचार्याः कर्मचारिणश्च उपस्थिताः आसन्।
हिन्दुस्थान समाचार