राष्ट्रियैकता दिवसरूपेण समाचरितस्य सरदार बल्लभ भाई पटेलस्य जयंती
हरिद्वारम्, 31 अक्टूबरमासः (हि.स.)।जिलायां सर्वत्रे राष्ट्रियैक्यदिवसस्य अवसरे ऽस्मिन् लौहमनसः सरदारवल्लभभाईपटेलस्य जयंती उत्साहेन सह आचिता। अस्मिन् प्रसङ्गे जिलाप्रशासनस्य आध्वरेण नानाप्रकारकार्यक्रमाः आयोजिताः। कार्यक्रमस्य आरम्भः गान्धीउद्यानात्
कार्यक्रम के दौरान शपथ दिलाते हुए विधायक आदेश चौहान


हरिद्वारम्, 31 अक्टूबरमासः (हि.स.)।जिलायां सर्वत्रे राष्ट्रियैक्यदिवसस्य अवसरे ऽस्मिन् लौहमनसः सरदारवल्लभभाईपटेलस्य जयंती उत्साहेन सह आचिता। अस्मिन् प्रसङ्गे जिलाप्रशासनस्य आध्वरेण नानाप्रकारकार्यक्रमाः आयोजिताः। कार्यक्रमस्य आरम्भः गान्धीउद्यानात् एकतायात्रया अभवत्, यस्मिन् विद्यालयीनविद्यार्थिनः, युवकाः, प्रशासकाधिकारिणः च जनप्रतिनिधयः च उत्साहेन सहभागी अभवन्। यात्रायाः माध्यमेन सर्वे देशस्य एकता-अखण्डता-भ्रातृत्वस्य संदेशं दत्तवन्तः।

यात्रापूर्वं मुख्यातिथिः विधायकः आदेशचौहान इत्यनेन उपस्थितजनसमूहम् आत्मनिर्भरभारत-स्वदेशीस्वीकरणयोः शपथं दत्तम्। सर्वे प्रतिज्ञां कृतवन्तः यत् ते स्थानीयउत्पादनानाम् उपयोगं प्रथमं करिष्यन्ति, स्वदेशीवस्तूनाम् उपयोगेन देशस्य अर्थव्यवस्थां सुदृढां करिष्यन्ति, च प्रधानमन्त्रिणः आत्मनिर्भरभारतसंकल्पं अग्रे नयिष्यन्ति। कार्यक्रमे नशामुक्तसमाजनिर्माणाय अपि शपथः दत्तः। अधिकारी-कर्मचारी-विद्यार्थि-जनप्रतिनिधयः च प्रतिज्ञां कृतवन्तः यत् ते स्वयम् नशात् दूरं स्थास्यन्ति, समाजे नशामुक्तेः विषये जनजागरणं करिष्यन्ति।

जिलाधिकारी स्वीयभाषणे उक्तवान् यत्सरदारपटेलस्य जीवनं अस्मान् एकता-समर्पण-कर्मनिष्ठायाः प्रेरणां ददाति। तस्य आदर्शानुसारेण एव सशक्तं आत्मनिर्भरं च भारतं निर्मातुं शक्यते। यात्रायां मेयर किरणजैसल, विधायक आदेशचौहान, शिवालिकनगरपालिकाध्यक्ष राजीवशर्मा, भाजपाजिलाध्यक्ष आशुतोषशर्मा, भाजपामहामन्त्री विकासतिवारी, जिलाउपाध्यक्ष लवशर्मा, विक्रमभुल्लर, कृष्णबजाज, जिलाविकासाधिकारी वेदप्रकाश, जिलान्यायाधीशो कुश्मचौहानः, उपजिलाधिकारी जितेन्द्रकुमार, मुख्यक्रीडाधिकारी शबालीगुरङ्ग, डीओ पीआरडी प्रमोदचन्द्रपाण्डे, जिलाशिक्षाधिकारी आशुतोषभण्डारी इत्यादयः, विविधविद्यालयानां छात्राः, जनप्रतिनिधयः च उपस्थिताः आसन्।

हिन्दुस्थान समाचार