Enter your Email Address to subscribe to our newsletters

रीवा, 31 अक्टूबरमासः (हि.स.)। मध्यप्रदेश शासनात् श्रीअन्नस्य उत्पादनवृद्धये कुर्वतां प्रयासानाम् अन्तर्गतं, खरीफ् फसल 2025-26 संवत्सरे रानी दुर्गावती श्रीअन्न प्रोत्साहन योजना अन्तर्गतं समर्थनमूल्ये कोदो च कुटकी च उपार्जिताः भविष्यन्ति। कृषकाः तस्यर्थं ई-उपार्जन पोर्टले पञ्जीकरणं कर्तुं शक्नुवन्ति। पञ्जीकरणस्य अन्तिमतिथि अद्य 31 अक्टूबर अस्ति।
अस्मिन् विषये जनापदाधिकारी जिलादण्डाधिकारी प्रतिभापालाः अवदत् यत् रीवा जनपदे कृषकाणां पञ्जीकरणाय 21 सेवासहकारीसमितिषु 21 उपार्जनकेंद्राणि निर्मितानि सन्ति। तेन उक्तम् यत् कोदो उपार्जनाय तहसील-गुढ़े गुढ़, तहसील-जवायां भुनगाँव च डभौरा च, तहसील-त्योंथरे सोहरवा च कटरा च, तहसील-सिरमौरे बैकुंठपुरं च सिरमौरं च उपार्जनकेंद्रे रूपेण स्थाप्यन्ते। तहसील-सेमरियायाम् भमरा, सेमरिया च बीड़ा, तहसील-मनगवायाम् गढ़ं, गंगेवम्, बांसम्, मनगवं च कन्दैलां च केन्द्रे रूपेण स्थाप्यन्ते। तहसील-रायपुरकर्चुलियाने व्यौहरा, रायपुरकर्चुलियानं च, तथा तहसील-हुजूरे बहुरीबांधं, कृषि-उपजमण्डी करहियां, गोविंदगढ़ं च बांसा च उपार्जनकेंद्राणि निर्मितानि सन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता