मल्लिकार्जुनखरगे, सोनियागान्धी तथा राहुलगान्धी इत्येतैः संसदभवने सरदारवल्लभभाईपटेलस्य एकशतपञ्चाशत्तम्यां जयन्त्यवसरे श्रद्धांजलिः अर्पिता
नवदेहली, 31 अक्टूबरमासः (हि.स.)। कांग्रेसाध्यक्षः मल्लिकार्जुनखरगे, कांग्रेससंसदीयदलस्याध्यक्षा सोनियागान्धी च लोकसभायां विपक्षनेता राहुलगान्धी च इत्येते त्रयः व्यक्तयः शुक्रवासरे लौहमनुष्ये सरदारवल्लभभाईपटेलस्य एकशतपञ्चाशत्तम्यां जयंतीं अवसर्य संस
मल्लिकार्जुन खरगे, सोनिया गांधी और राहुल गांधी ने संसद भवन में सरदार पटेल की 150वीं जयंती पर दी श्रद्धांजलि


मल्लिकार्जुन खरगे, सोनिया गांधी और राहुल गांधी ने संसद भवन में सरदार पटेल की 150वीं जयंती पर दी श्रद्धांजलि


नवदेहली, 31 अक्टूबरमासः (हि.स.)। कांग्रेसाध्यक्षः मल्लिकार्जुनखरगे, कांग्रेससंसदीयदलस्याध्यक्षा सोनियागान्धी च लोकसभायां विपक्षनेता राहुलगान्धी च इत्येते त्रयः व्यक्तयः शुक्रवासरे लौहमनुष्ये सरदारवल्लभभाईपटेलस्य एकशतपञ्चाशत्तम्यां जयंतीं अवसर्य संसदभवनपरिसरे तस्याः प्रतिमायाः समक्ष पुष्पाण्यर्पयित्त्वा श्रद्धांजलिं दत्तवन्तः। अस्मिन् अवसरे मल्लिकार्जुनखरगेन सह बहवः वरिष्ठाः कांग्रेसनेतारः सांसदाश्च उपस्थिताः आसन्।

कार्यक्रमस्य क्रमणे मल्लिकार्जुनखरगे, सोनियागान्धी तथा राहुलगान्धी इत्येतैः स्वातन्त्र्यसंग्रामे देशस्य च ऐक्यकरणे सरदारपटेलस्य भूमिकां नमनं कृतम्, तस्य आदर्शानुसारं चरितुं च संकल्पः कृतः।

उल्लेखनीयं यत् सरदारवल्लभभाईपटेलस्य जयंती प्रतिवर्षं ‘राष्ट्रियऐक्यदिवसः’ इति रूपेण आचर्यते। अस्याम् एकशतपञ्चाशत्तम्यां जयंतीं वर्षे देशव्यापिनि विविधाः कार्यक्रमाः आयोज्यन्ते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता