लॉन टेनिस प्रतियोगितायां संभागस्य 64 क्रीडकाः दर्शयन्ति बलं, अन्त्यक्रीडा पञ्चमे
जगदलपुरम्, 4 अक्टूबरमासः (हि.स.)। लॉन्-टेनिस्-अस्सोसीएशन्, जगदलपुर, द्वारा आयोज्यमानं “जेटीए मास्टर्स् प्रतियोगिता 2025” आरभ्यते 2 अक्टोबर् दिनाङ्कात्। एषा प्रतियोगिता 5 अक्टोबर् पर्यन्तं चलिष्यति। अस्मिन प्रतियोगितायाम् संभागात् कुलं 64 क्रीडकाः सह
64 खिलाड़ी दिखा रहे दम-खम, फाइनल 5 काे


जगदलपुरम्, 4 अक्टूबरमासः (हि.स.)।

लॉन्-टेनिस्-अस्सोसीएशन्, जगदलपुर, द्वारा आयोज्यमानं “जेटीए मास्टर्स् प्रतियोगिता 2025” आरभ्यते 2 अक्टोबर् दिनाङ्कात्। एषा प्रतियोगिता 5 अक्टोबर् पर्यन्तं चलिष्यति। अस्मिन प्रतियोगितायाम् संभागात् कुलं 64 क्रीडकाः सहभागं कुर्वन्ति।

प्रियदर्शनी इन्दिराक्रीडाक्षेत्रस्य इन्दोर् स्टेडियम् मध्ये आयोज्यां प्रतियोगितायाम् अण्डर्-12, अण्डर्-17, ओपन् च सीनियर् वर्गे कन्यकाः तथा कुमाराः स्वकौशलं प्रदर्शनं कुर्वन्ति। टूर्नामेण्टे सिंगल्स् तथा डबल्स् प्रतिस्पर्धाः आयोजिताः सन्ति।

आयोजनसमितेः सदस्यस्य राहुलसिंहस्य अनुसारं, क्रीडकानां उत्साहं तथा जोशं दृष्ट्वा दर्शकाः अपि रोमाञ्चकं प्रतिस्पर्धानां आनन्दं अनुभवन्ति। विभिन्नवयःक्रीडकाः सततं उत्तमान् प्रदर्शनं कुर्वन्ति।

प्रतियोगितायाः फाइनल् प्रतिस्पर्धा 5 अक्टोबर् दिने अपराह्णे 4 वादने क्रियते, यत्र विजेतारः पुरस्कारैः सम्मानिताः स्युः।

अस्य आयोजनस्य उद्देश्यम् अस्ति बस्तरसंभागे टेनिस् क्रीडायै प्रवर्धनं कर्तुं, नवानि प्रतिभाशालीनि मंचं प्रदातुम् च।

---------------

हिन्दुस्थान समाचार