नलकूपेभ्यो जलस्य दुरुपयोगम् अवरोद्धुं अंगीकरणीया वैज्ञानिकपद्धतिः - मुख्यमंत्री याेगी
लखनऊ, 4 अक्टूबरमासः (हि.स.)।मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे स्वस्य सरकारी आवासे राजकीय-नलकूपानां जीर्णोद्धारं च आधुनिकीकरणं च विषयेन सिंचायि-विभागस्य अधिकारियों सह उच्चस्तरीयमुपवेशनम् आयोज्यते। साक्षात्कारे मुख्यमन्त्री उक्तवान् यत् — प्रदेशस्
राजकीय नलकूपों का आधुनिकीकरण एवं जीर्णोद्धार के संबंध में बैठक करते  मुख्यमंत्री योगी


लखनऊ, 4 अक्टूबरमासः (हि.स.)।मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे स्वस्य सरकारी आवासे राजकीय-नलकूपानां जीर्णोद्धारं च आधुनिकीकरणं च विषयेन सिंचायि-विभागस्य अधिकारियों सह उच्चस्तरीयमुपवेशनम् आयोज्यते।

साक्षात्कारे मुख्यमन्त्री उक्तवान् यत् — प्रदेशस्य कृषकाणां कृते उत्तमं सिंचायि-सुविधा प्रदातुं शासनस्य सर्वोच्चं प्राथमिकत्वम् अस्ति। सः अधिकारियों निर्देशम् अयात् यत् नलकूपेभ्यः जलदुरुपयोगं निरोधयितुं वैज्ञानिक-पद्धतिं अनुसृत्य, जल-संरक्षणस्य समुचितं व्यवस्थापनं कर्तव्यं।

सः अपि उक्तवान् यत् वर्षा-कालः अस्मिन प्रयोजने अतीव उपयुक्तः। एषा क्रिया भूगर्भीय-जलस्तरं संरक्षितुं साहाय्यं करिष्यति, अन्धकार-क्षेत्रेषु (डार्क जोन) च सुधारः साध्यते।

मुख्यमन्त्री सरयू-नहर्-राष्ट्रीय-परियोजना, बाणसागर्, मध्यगङ्गा इत्यादिषु प्रमुखसिंचायि-परियोजनासु समीक्षा कृत्वा तेषु दुष्टताः (कमियाँ) दूराय निर्देशान् अयात्। सः उक्तवान् यत् एतेषु परियोजनासु सशक्त-क्रियान्वयनस्य फलतः ग्राम्य-शहरी क्षेत्रेषु जलसमस्या समाधानं सुनिश्चितं भविष्यति।

मुख्यमन्त्री तराई-क्षेत्रस्य कृषकाणां समस्यासु विशेषं ध्यानं दत्त्वा उक्तवान् यत् रिजर्व्-वायर् डिसिल्ट् कृत्वा पुनर्जीवितः क्रियताम्, यत् अधिकात् अधिकं कृषकाणां सिंचायि-सुविधा लभ्यते। अपि च कटानं रोक्तुं सिल्ट् उपयोगाय निर्देशः अयात्।

सः उक्तवान् यत् कृषकाणां सिंचायि-आवश्यकताः दृष्ट्या नलकूपानां जीर्णोद्धारं च आधुनिकीकरणं च प्राथमिकता-आधारेण क्रियताम्। एतत् सिंचायि-क्षमता वर्धयिष्यति, कृषकाणां व्ययः न्यूनः भविष्यति, च तेषां कृते आधुनिक-प्रौद्योगिकी-आधारितं सुविधाः उपलब्धाः भविष्यन्ति।

मुख्यमन्त्री निर्देशम् अयात् यत् नलकूपानां आधुनिकीकरणे जीर्णोद्धारे च कार्येषु गुणवत्ता-पारदर्शितायां कोऽपि समझौता न क्रियताम्।

मुख्यमन्त्री योगी उक्तवान् यत् शासनं कृषकाणां कृते उत्तमं सिंचायि-सुविधा प्रदातुं यथाशक्ति प्रयत्नं कुर्वन्ति। नलकूपानां आधुनिकीकरणं जल-संरक्षणस्य च एतेषां पहिलानां फलतः आगामिनि काले राज्यस्य कृषिफलोत्पादनं वर्धिष्यति, कृषकाणां च आयुर्धन्यवृद्धिं दृष्टुं लभ्यते।

-------------

हिन्दुस्थान समाचार