Enter your Email Address to subscribe to our newsletters
केन्द्रीयगृहमन्त्रिणः सुरक्षा-दृष्ट्या जगदलपुर-नगरं प्रातः १०:०० तः अपराह्ण ४:०० पर्यन्तं नो-ड्रोनफ्लाइंगजोन् इति घोषितम्।
विमानतलात् प्रत्यक्षं आगत्य मां दंतेश्वरी मन्दिरं गतवन्तः, पूजां-अर्चनां च कृत्वा राष्ट्रस्य सुख-समृद्धेः कामना कृतम्।
जगदलपुरम्, 04 अक्टूबरमासः (हि.स.)। केन्द्रीयगृहमन्त्री अमित शाह शनिवासरे छत्तीसगढप्रदेशे बस्तर-दशहरे उत्सवस्य मुरिया-दरबार-रसम् उपस्थितः।
जगदलपुरं प्राप्य, केन्द्रीयगृहमन्त्रिणः स्वागताय मां दंतेश्वरी एयरपोर्टे भाजपा-प्रदेशाध्यक्षः तथा विधायकः किरण देव अभिनन्दनं कृतवन्तौ। ततः अमित शाह प्रत्यक्षं मां दंतेश्वरी मन्दिरं गतवन्तः, पूजनं कृत्वा राष्ट्रस्य सुख-समृद्धेः कामना-अर्घ्यं प्राप्य।
निर्धारितं कार्यक्रमानुसार, विमानतलात् प्रत्यक्षं मन्दिरं गत्वा पूजां-अर्चनां कृत्वा, ते सिरहासार भवने आयोजितरियासतकालीन बस्तर-दशहरे उत्सवस्य मुरिया-दरबार-रसम् सम्मिलिताः। एषः प्रथमः अवसरः यः देशस्य केन्द्रीयगृहमन्त्री एतेषु ऐतिहासिकमुरियादरबार-रसम् इत्यस्मिन् उपस्थितः भविष्यति। कार्यक्रमे अमित शाह मांझी, चालकी, मेंबर च मेंबरीन समुदायैः प्रत्यक्षसंवादं कुर्वन्ति तथा तेषां समस्याः श्रोष्यन्ति।
सुरक्षा-परिप्रेक्ष्ये, बस्तर प्रवासकाले अमित शाह केन्द्रीयगृहमन्त्री यः, प्रातः १०:०० तः अपराह्ण ४:०० पर्यन्तं जगदलपुर-नगरं नोड्रोनफ्लाइंगजोन् इति घोषितम्।
भाजपा-प्रदेशाध्यक्षः तथा विधायकः किरण देव उक्तवन्तः यत् अमितशाह देशे प्रथमं गृहमन्त्री इव बस्तरदशहरे मुरियादरबाररसम् इत्यस्मिन् भागं ग्रहीष्यतु। पूर्वं एषा परम्परा केवल राज्यस्य मुख्यमंत्री पर्यन्तं सीमिता आसीत्, किन्तु अयं वर्षः केन्द्रीयगृहमन्त्रीस्तरं बस्तराय गौरवं दत्तवान्। रियासत्कालिनं, बस्तर-दशहरे पश्चात् मुरिया-दरबारस्य माध्यमेन महाराजा प्रत्यक्षं जनस्य समस्याः श्रोतुं समक्षे पालयन्ति तथा त्वरितं समाधानाय प्रयासः कृतः।
मुरिया-दरबार-रसम् अनन्तरम् अमितशाहः लालबाग-मैदाने आयोजितस्वदेशी मेला कार्यक्रमे अपि सम्मिलिताः, यत्र ते जनसामान्यं सम्बोधयन्ति तथा बस्तर-क्षेत्रस्य विकास, आत्मनिर्भरता च सुरक्षा-सम्बद्धविषयेषु स्वविचारं प्रस्तुतं करिष्यन्ति।
बस्तर-दशहरे पर्वः केवलम् धार्मिक-परम्परायाः निर्वहणं न, किन्तु जनसंवादस्य, ऐक्यस्य च प्रतीकं अपि। अमित शाहस्य उपस्थिति ऐतिहासिकम् उत्सवं नूतन-अविज्ञानम् दातुम् आगता।
_____________
हिन्दुस्थान समाचार / अंशु गुप्ता