Enter your Email Address to subscribe to our newsletters
- हृदयनारायणदीक्षितः
राष्ट्रीयस्वयंसेवकसंघः जगति महान्तमं संगठनं भवति। अस्य आयुः शतवर्षपर्यन्तं जातम्। जगतः अनेकेषु देशेषु अस्य शाखाः सन्ति। विश्वस्य नानाविचारकाः संघकार्यमधि अनुसन्धानं कुर्वन्ति। सर्वेषां निष्कर्षाः नानाविधानाः सन्ति। केचन संघस्य स्वयंसवेभ्यः दृष्ट्वा उक्तवन्तः यत् संघः लाठिधारीणां खतरनाक-संगठनमेव, अपरः तु उक्तवान् यत् एषः भारतीयजनतापक्षस्य शाखा। अन्यः अपि अवदत्—एषः गुप्तसंघटनं समाजाय खतरनाकं इति। तथापि विश्वे कस्यचित् ध्येयसेविसंघटनस्य इदृशाः मिथ्याआरोपाः न कदापि संलग्नाः। संघः प्रतिष्ठितः आसीत्। अस्मिन् अपि समये प्रतिबन्धाः अपि आरोपिताः।
सप्ततिः पंचवर्षेभ्यः आरभ्य सप्तत्येकविंशतिः वर्षपर्यन्तं आपातकाले सहस्रशः स्वयंसेवकाः कारागारेषु स्थापिता आसन्। ते दुःखं सहन्तः अपि ध्येयात् विचलिताः न अभवन्। तेषु अहम् अपि एकः अस्मि।
संघस्य विषये जनानां जिज्ञासा वर्धते। कथं संघः ज्ञातव्यः? याज्ञवल्क्यः यथा मैत्रेयीं तत्त्वज्ञानं प्रदत्तवान् तथा बृहदारण्यकोपनिषदि (द्वितीयाध्यायः, पञ्चमं ब्राह्मणम्) उक्तम्—
“एषा पृथिवी सर्वभूतानां मधुः, सर्वाणि च भूतानि पृथिव्याः मधुः।”
शंकराचार्यः भाष्ये उक्तवान्—“यथा मधुकरैः निर्मितः छत्तः बहवः मधुप्रकाराः एकत्र संयोज्यन्ते, तथैव सर्वे भूताः पृथिव्याः मधुकर्मिणः।”
ततः सूर्यं, चन्द्रं, आकाशं च अपि “मधुकार्य” इति उक्तम्।
अग्नेः विषये अपि उच्यते—“अयं अग्निः सर्वभूतानां मधुः, सर्वाणि च भूतानि अग्नेः मधुः।”
अन्ते उक्तम्—“अयं धर्मः सत्यं च सर्वभूतानां मधुः।”
पुनः—“अयं मनुष्यः अपि सर्वभूतानां मधुः।”
अहं अपि तत् रूपेण एव वदामि—“भारतस्य सनातनधर्मः सर्वभूतानां मधुरसः अस्ति, सर्वाणि च भूतानि सनातनधर्मस्य मधुरसाः।”
पूर्णेन आत्मविश्वासेन लिखामि—“सनातनधर्मः च हिन्दूजीवनरचना च सर्वोत्तमं रूपं राष्ट्रीयस्वयंसेवकसंघे प्रकटितम्।”
संघः विचाराधारितः संगठनः अस्ति। सन् 1925 तमे वर्षे केशवबलिरामहेडगेवार-महाभागस्य नेतृत्वे संघस्य स्थापना अभवत्। राष्ट्रनिर्माणस्य समस्यासु विमर्शः कृतः, तेन संघस्य नीवं स्थापनां प्राप्तवती। कालक्रमेण अस्य कार्यक्षेत्रं विस्तीर्णं जातम्। तस्मिन्नेव काले मार्क्सवादिनां संगठनं भारतदेशे उत्पन्नम्। विचारधारासु आग्रहात् संघः च वामपक्षः च परस्परं आमुखं गतवन्तौ। परस्थितयः शीघ्रं परिवर्तिताः। वैज्ञानिकभौतिकवादः वामपन्थानां पश्चादपन्नः, संघे तु आत्मीयता च सांस्कृतिकाधारः आसीत्।
विश्वं नानाविचारैः पूरितम् अस्ति। विचारविविधता भारतीयसंस्कृतेः भूषणम्। अत्र गौतमस्य न्यायदर्शनम्, कपिलस्य सांख्यम्, कणादस्य वैशेषिकम्, जैमिनेः मीमांसा, बादरायणस्य वेदान्तः च सन्ति। अत्र बुद्ध च *जैनाः अपि सन्ति। इस्लामधर्मस्य आगमे साकं मजहबी विचारधारा आगता। ईस्टइण्डियाकम्पनी अनन्तरं ईसाईधर्मविचारः अपि फलितः। किन्तु सन् 1925 तमे वर्षे कानपुरे भारतीयकम्युनिस्टपक्षस्य जन्मना सह आगतः वैज्ञानिकभौतिकवादः नवयुवत्सु कंपनं कृतवान्।
मार्क्सवादः परदेशीयविचारः, संघस्य राष्ट्रवादः स्वदेशीयः। अतः द्वयोः विचारयोः मध्ये शतवर्षपर्यन्तं संघर्षः प्रवृत्तः।
अधुना वामविचारकाः पुरातात्त्विकमिथकाः इव जाता। संघकार्यकर्तारः तान् केरलराज्ये अपि आह्वनानि दत्तवन्तः। संघकार्यकर्तॄणां हत्या अपि अभवन्। हिंसकविचारः समाप्तः, संघः तु वर्धते।
वामपन्थस्य पतनं अस्वाभाविकं नास्ति। अन्धविश्वासपूर्णाः पन्थिकविचाराः अद्यतनविश्वे न भविष्यन्ति। मार्क्सवादः ईसाईपन्थिकविचारस्य विरोधी आसीत्। मार्क्सः ईश्वरं “अफीम” इति अभ्यधात्। तस्य दृष्ट्या ईसाईधर्मस्य ईश्वरः अन्धविश्वासः आसीत्। तथापि वैज्ञानिकदृष्ट्या तस्य अपि स्थानं नास्ति। तर्कबुद्ध्या अर्थशास्त्रात् उत्पादितः मार्क्सवादः अपि मजहबः जातः। अधुना ते वादविवादसंवादेषु विश्वासं न कुर्वन्ति। वामविचारकाः भारतविरोधी वक्तव्यानि कुर्वन्तः अपि “विचारस्वातंत्र्यं” इति आवरणेन तानि रक्षयन्ति।
परं तु राष्ट्रगीतं वन्देमातरम् इति ते “थोपे जाना अनुचितम्” इति वदन्ति। राष्ट्रभावः स्वाभाविकः इति तु ते “असहिष्णुता” इति कुर्वन्ति। राष्ट्रीयएकता अखण्डता च अपरिहार्या इति वयं मन्यामहे, किन्तु ते तत्रापि “थोपना” इति आरोपं कुर्वन्ति।
तेषां प्रवृत्तिः पन्थिक-अन्धविश्वासयुक्ता, संघः तु भारतस्य परमवैभवस्य स्वप्नद्रष्टा।
चीनदेशस्य आक्रमणं जातम्, यत् अद्यापि भारतस्य चेतसि गम्भीरं घावम् अस्ति। तस्मिन् काले कम्युनिस्टपक्षे द्वन्द्वः आसीत्—भारतस्य निष्ठा वा चीनस्य? तेन पक्षः द्विधा अभवत्—चीनप्रेमिणः मार्क्सवादीकम्युनिष्टाः, अन्ये भारतीयकम्युनिष्टाः। अधुना अपि द्वादशाधिकाः वामपक्षसमूहाः सन्ति। नक्सलबाड़ी रक्तपातात् उत्पन्नाः समूहाः नक्सलपन्थिनः वा माओवादी इति कथ्यन्ते। संसदीयजनतन्त्रे अविश्वासवन्तः एते समूहाः शस्त्रश्रद्धालवः।
परान् “फासिस्ट” इति दोषयन्तः वामसमूहाः 1975 तमे वर्षे श्रीमती इन्दिरा गाँधी ईत्यस्याः-तनाशाहीं समर्थनं कृतवन्तः। तस्मिन् २० मासानां आपातकाले देशः यतनागृहवत् आसीत्, तथापि कम्युनिष्टाः तस्य फासिस्टसत्तायाः समर्थकाः आसन्। ते श्रीमती सोनिया गाँधी-नेतृत्वे संयुक्तप्रगतिशीलगठने अपि आसन्। “न्यूनतमं साझाप्रणालिकम्” इति नाम्ना प्रसिद्धम्, परं वस्तुतः “प्रच्छन्नसत्ताभागिता” आसीत्। ते स्वशक्तिं दुरुपयुज्य, सत्तां कम्पयन्तः स्वविचारान् थोपयन्ति। संघः तु राजनीतितः पृथक् स्वध्येये निष्ठः आसीत्।
सन् 2008 तमे वर्षे वामपक्षः “बाएं मुड़ा”—ते अमेरिकीयपरमाणुकसन्धेः विरोधिनः आसन्। तदा प्रथमवारं “राष्ट्रहित” इति पदं प्रयुक्तवन्तः। परं तदा एव तेषां अधीनं आसीत्। हिंसाचारात् कुशासनाच्च पीडिताः जनाः तान् परित्यक्तवन्तः। तेषां पुनरागमनाय कश्चन न सज्जः।
ते गान्धेयं विचारं न स्वीकृतवन्तः, सुभाषचन्द्रबोसस्य समर्थनं न कृतवन्तः, 1857 तं वर्षं स्वातन्त्र्यसंघर्षं न मन्यन्ते स्म, आपातकाले समर्थनं कृतवन्तः, पूर्वजैरार्यैः भारतागमनं “विदेशीयं” इति प्रतिपादयन्तः समग्रं बौद्धिकबलं व्ययितवन्तः।
एतानि सर्वाणि प्रश्नानि अद्यापि राष्ट्रजिज्ञासां जनयन्ति।
राष्ट्रीयस्वयंसेवकसंघः विनापत्रिकां सदस्यतां लब्धवान् जगतः महान्तमः संगठनः जातः। सः राष्ट्रीयः सन् अपि अन्तर्राष्ट्रीयप्रतिष्ठां प्राप्नोति। वामपन्थी अन्तर्राष्ट्रीयाः सन्तोऽपि “अभिशप्ताः” भवन्ति।
संघस्य स्वयंसेवकाः स्वदैनिककार्यक्रमेषु न राजनीतिकनारे घोषयन्ति। तेषां दृष्ट्या राष्ट्रं सर्वोपरि। वयं सर्वे राष्ट्रस्य अंशाः।
यदा यदा राष्ट्रीयआपदाः आगताः—गुजराते भूकम्पः, दक्षिणभारते सुनामिः, ओडिशायां झंजावातः, केदारनाथत्रासदी, 1962 तथा 1971 इत्यादिषु युद्धकालेषु—संघस्वयंसेवकाः सेवाभावेन सक्रियाः आसन्।
संघः हिन्दू–हिन्दुत्वस्य सम्पूर्णाधिष्ठानं धारयन् कर्मशीलः अस्ति। राष्ट्रजीवने शतवर्षाणि अत्यधिकानि न, परन्तु न्यूनानि अपि न। सर्वेषां गृहेषु विद्युत्–जलसुविधाः सन्ति। एते शतवर्षाणि सेवानुभवेन भारतं तस्य नियतेः प्रति नेतुं शक्तिं उपजनयन्ति। एषः अस्माकं सर्वेषां धर्मः।
अहं षष्टिवर्षीयः संघस्वयंसेवकः, अस्मिन् संगठनं गर्वं अनुभवामि।
(लेखकः, उत्तरप्रदेशविधानसभायाः के
पूर्व-अध्यक्ष अस्ति।)
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता