कांग्रेसपक्षः 26/11 इत्यस्य आतंकिप्रहारे अमेरिकी निर्देशेषु कृतं कार्यम् - गौरवभाटिया
नवदिल्ली, 4 अक्टूबरमासः (हि.स.)।भारतीयजनतापक्षेण (भा.ज.पा.) कांग्रेस्-पक्षस्य विषये देशस्य सार्वभौमत्व-विरुद्धं कर्म कृतवन्तः इति आरोपः कृतः अस्ति। भा.ज.पा.-पक्षस्य प्रवक्ता गौरवभाटिय-नामकः शनिवासरे दलस्य मुख्यालये पत्रकारसम्मेलनं कृत्वा उक्तवान् यत
भाजपा नेता गौरव भाटिया प्रेसवार्ता को संबोधित करते हुए


नवदिल्ली, 4 अक्टूबरमासः (हि.स.)।भारतीयजनतापक्षेण (भा.ज.पा.) कांग्रेस्-पक्षस्य विषये देशस्य सार्वभौमत्व-विरुद्धं कर्म कृतवन्तः इति आरोपः कृतः अस्ति।

भा.ज.पा.-पक्षस्य प्रवक्ता गौरवभाटिय-नामकः शनिवासरे दलस्य मुख्यालये पत्रकारसम्मेलनं कृत्वा उक्तवान् यत् — एकस्मिन् साक्षात्कारमध्ये पी. चिदम्बरं नामकः उक्तवान् आसीत् यत् मुंबईनगरे 26/11 इत्यस्मिन् आक्रमणे जातेम् अनन्तरं सर्वं विश्वं नूतनदिल्लीं प्रति दाबं कुर्वन् आसीत् यत् युध्दं न क्रियेत। विदेशमन्त्रालयस्य उपदेशेन तदा सरकारेण क्रियानिवृत्तिः कृतासीत्।

भाटिया उक्तवान् — “सार्वभौमत्वस्य प्रथमः पाठः अयं यत् बाह्यशक्तयः अस्माकं आन्तरिकविषये हस्तक्षेपं न करिष्यन्ति। किन्तु तस्मिन् काले कांग्रेस-नीत-यूपीए-सरकारे मन्त्रीभूतः पी. चिदम्बरं एव उक्तवान् यत् मनमोहनसिंहस्य सरकारेण निर्णयः कृतः आसीत् यत् 26/11 आतंक-आक्रमणानन्तरं न आक्रमणं न च युद्धं भविष्यति।”

सः अपि उक्तवान् यत् मुंबईनगरे 2008 नवम्बरमासस्य षड्विंशे दिने जातस्य आतंकवादी-आक्रमणस्य द्वित्रे दिवसयोः अनन्तरं अमेरिकायाः विदेशमन्त्रिणी कोण्डोलिजा राइस भारतं आगत्य तदा प्रधानमन्त्रीभूतं मनमोहनसिंहं प्रति उक्तवती यत् — “कृपया अस्मिन् विषये प्रतिक्रिया मा ददातु।” ततः मनमोहनसिंहस्य सरकारेण प्रतिक्रिया न प्रदत्ता।

मुंबईनगरे जातस्य तस्मिन् आक्रमणे 175 जनाः मृताः आसन्, तथापि तदा सरकारेण किमपि प्रतिकारकर्म न कृतम्।

भाटियः उक्तवान् यत् कांग्रेस-शासनकाले 26/11 आक्रमणानन्तरं यदा सम्पूर्णं भारतं तीव्रं प्रत्युत्तरं अपेक्षते स्म, तदा सोनिया-गान्धी वाशिङ्गटन-नगरात् निर्देशान् प्रतीक्षते स्म। एषा कांग्रेस-यूपीए-सरकारा नाम दुर्बला, समझौतावादी च विदेशनीतिः आसीत्।

अद्य अपि चिदम्बरं स्वयमेव एते गंभीर-प्रकटीकरणानि कुर्वन् अस्ति, मनीष-तिवारी अपि एतत् विषयं गम्भीर-चिन्ताजनकं मन्यते।

भाटियः पृष्टवान् — “राहुलगान्धी कुत्र सन्ति? तस्याः प्राथमिकताः काः? भारतस्य पक्षे स्थित्वा किं करणीयं, उत तस्य विपक्षे षड्यन्त्रं रचनीयम्?”

सः उक्तवान् यत् यदा देशः आतंकवादी-आक्रमणैः पीडितः आसीत्, तदा तस्मिन् काले गृहमन्त्रीभूतः शिवराजः पाटिलः त्रिवारं वस्त्रपरिवर्तनं कुर्वन् आसीत्। कांग्रेस-शासनकाले तेषां प्राथमिकता न आसीत् यत् भारतं कथं आतंकवादं प्रति कठोरं प्रत्युत्तरं दद्यात्, अपितु एतत् आसीत् यत् — “एतस्मिन् विषये कथं चलचित्रं निर्मीयेत।” निर्देशकः निर्माताश्च तदा ‘रेकी’-नाम्नि पूर्वावलोकनकर्मणि व्यग्राः आसन्।

--------------

हिन्दुस्थान समाचार