Enter your Email Address to subscribe to our newsletters
नवदेहली, 04 अक्टूबरमासः (हि.स.) – भारतस्य केन्द्र-सर्वकारेण १५०० कोटि रुप्यकाणां महत्वपूर्णखनिज-पुनर्चक्रणप्रोत्साहनयोजनायै निर्देशाः निर्गताः। निर्देशानां निर्गमनसहितं, महत्वपूर्णखनिज-पुनर्चक्रण-प्रोत्साहन-योजनायै आवेदन-प्रक्रिया इदानीं ०२ अक्टूबर २०२५ तः ०१ अप्रैल् २०२६ पर्यन्तं उद्घटितम् अस्ति।
खान-मन्त्रालयेन शनिवासरे एका विज्ञप्तौ उक्तम् यत् मंत्रालयेण ०३ सितंबर २०२५ तमे दिनाङ्के मन्त्रिपरिषद्-अनुमोदनं प्राप्य १५०० कोटि रुप्यकाणां महत्वपूर्णखनिज-पुनर्चक्रण-प्रोत्साहन-योजनायै आधिकारिकरूपेण निर्देशाः निर्गताः। विस्तृतनिर्देशानां निर्गमनेन योजना इदानीं ०२ अक्टूबर् तः षड्-मासस्य अवधि हेतु आवेदनाय उद्घाटितम् अस्ति, या ०१ अप्रैल् २०२६ पर्यन्तं अस्ति।
मन्त्रालयेन उक्तम् यत् योजनायाः निर्देशाः च आवेदनं कर्तुं अणुसंकेत च खान-मन्त्रालयस्य आधिकारिकजालपृष्ठे उपलब्धः अस्ति। अस्य योजनायाः उद्देश्यः द्वितीयक-स्रोतैः महत्वपूर्णखनिजान् निष्कासयितुं भारतस्य पुनर्चक्रण-क्षमतां प्रवर्धयितुं च अस्ति, तथा एषा राष्ट्रीय-महत्वपूर्ण-खनिज-अभियानस्य अन्तर्गतं एक प्रमुखः उपक्रमः अस्ति। योजनायाः लाभार्थिनः आवेदनं कर्तुं चित्रमुद्रिका इदानीं क्रियाशीलः अस्ति।
प्रोत्साहन-योजना राष्ट्रीय-महत्वपूर्ण-खनिज-अभियानस्य एकः प्रमुखः घटकः अस्ति। अस्य उद्देश्यः देशे द्वितीयक-स्रोतैः महत्वपूर्णखनिजानां पृथक्करणं उत्पादनञ्च कर्तुं पुनर्चक्रण-क्षमतां विकासयितुं अस्ति। पात्रः फीडस्टॉक्-स्रोतः ई-अवकर, प्रयुक्त-लिथियम-आयन्-विद्युत्कोश च अन्याः स्क्रैप्-द्रव्याणि च भवन्ति। अपेक्षितलाभार्थिनः मणिमयाः, स्थापनायुक्ताः पुनर्चक्रकाः च लघु-नवपुनर्चक्रकाः (स्टार्ट-अप् सहित) च भविष्यन्ति।
एषा योजना नूतना इकाई निवेशेन सह, क्षमता-विस्तारः/आधुनिकीकरणं च, वर्तमान-इकाईनां विविधीकरणे अपि लागू भविष्यति। योजना प्रोत्साहनं पुनर्चक्रण-मूल्य-श्रृङ्खलायै भविष्यति, यत् महत्वपूर्णखनिजानां वास्तविक-निर्वहनम् अन्तर्भवति, केवलं “ब्लैक्-मास्” उत्पादनस्य मूल्यशृङ्खलायै न।
उल्लेखनीयं यत् “ब्लैक्-मास्” उपयोगीकृत-लिथियम-आयन्-विद्युत्कोशात् प्राप्तः उप-उत्पादः अस्ति, यस्मिन् लिथियम्, कोबाल्ट्, निकेल्, म्याङ्गनीज्, ग्रेफाइट् च मूल्यवान् धातवः सन्ति। विद्युत्कोश-पुनर्चक्रणकाले विद्युत्कोशस्य यान्त्रिक-रूपेण संपीडयित्वा संसाधिताः, एष “ब्लैक्-मास्” लभ्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता