Enter your Email Address to subscribe to our newsletters
भोपालनगरम् 4 अक्टूबरमासः (हि स) अस्मिन् अवसरे मध्यप्रदेशस्य मुख्यमन्त्री शिवराजसिंह चौहानः उपस्थितः भविष्यति। मुख्यमन्त्री डा. यादवः अस्साम्-राज्यस्य कामरूपनगरं गमिष्यति। सः स्थानीयकार्यक्रमेषु भागं गृह्य जनैः सह संवादं करिष्यति। मुख्यमन्त्री-वर्यस्य एषा यात्रा न केवलं औपचारिकम् अस्ति, अपितु निवेशसम्बद्धासु महतीसु चर्चासु अपि भविष्यति।
मुख्यमन्त्री-यादवस्य अस्य यात्रायाः मुख्योद्देश्यं मध्यप्रदेशे निवेशस्य सम्भावनां प्रकटितुम् अस्ति। सः अस्साम्-राज्यस्य प्रमुखैः उद्योगपतिभिः सह परस्परम् चर्चां करिष्यति तथा च एम.पी. मध्ये उद्योगान् स्थापयितुं तान् आमन्त्रयिष्यति। वस्तुतः सर्वकारस्य उद्देश्यम् अस्ति यत् राज्ये अधिकाधिकं निवेशकाः आगच्छन्तु येन युवानां कृते नूतन-रोजगार-अवसरान् कल्पयितुं शक्यते। एतदतिरिच्य, मुख्यमन्त्री डा. यादवः शनिवासरे अस्साम्-राज्ये आयोजितेषु केषुचित् सांस्कृतिक-स्थानीय-कार्यक्रमेषु अपि भागं ग्रहीष्यति।
एतेषां कार्यक्रमाणां माध्यमेन ते स्थानीयजनैः सह सम्बद्धाः भविष्यन्ति, राज्यानां मध्ये सांस्कृतिकबन्धनं च सुदृढं करिष्यन्ति। तस्मिन् एव समये अक्टूबर-मासस्य 5 दिनाङ्के रविवासरे तस्य भ्रमणम् इतोऽपि महत्त्वपूर्णं भविष्यति। गुवाहाटी-नगरे आयोजिते विशेषसभायां मुख्यमन्त्री पूर्वोत्तरराज्येभ्यः निवेशकैः भूटान-देशस्य प्रतिनिधिभिः च सह परस्परम् चर्चां करिष्यति। राजभूतानीयदूतालयः इत्यस्य प्रधानदूतः जिग्मे थिन्लेय नामग्याल इत्येषः सत्रं सम्बोधयितुं मुख्यातिथिः भविष्यति। मुख्यमन्त्री डा. यादवः मध्यप्रदेशस्य प्रमुखानि निवेशक्षेत्राणि यथा कृषि-व्यवसायः, आई.टी ., विनिर्माणं, पुनर्नवीकरणीय-ऊर्जा इत्यादिषु केन्द्रीकरोति। सः राज्यस्य उद्योग-अनुकूल-नीतिनाम् अपि विवरणानि व्यञ्जयिष्यति-यथा एकद्वारव्यवस्था अनुदान-योजनाः, मूलसंरचना-समर्थनं च।
हिन्दुस्थान समाचार / अंशु गुप्ता