Enter your Email Address to subscribe to our newsletters
भारतीय इतिहासस्य सर्वाधिकप्रसिद्धानाम् राज्ञीषु मध्ये गणनायां गच्छन्ती गोंडवाना राज्यस्य वीराङ्गना शासिका रानी दुर्गावती अस्मिन् लेखे उल्लिखिता अस्ति। सा महोबा जनपदे राठ-ग्रामे ५ अक्टूबर १५२४ तमं वर्षे जाताऽभवत्। दुर्गाष्टमी-दिने जन्मः स्यात् इत्यर्थं तस्या नाम दुर्गावती इति स्थापनम्। महारानी दुर्गावती कालिंजरराज्यस्य राजा कीर्तिसिंह चन्देलस्य एकमात्रा संतान आसीत्।
रानी दुर्गावतीषु षोडशवर्षाणि राजसंभालनकौशलं इतिहासज्ञैः प्रशंसितम्। ऐना-ए-अकबरी मध्ये अबुल फ़ज़ल अभवत् — “दुर्गावतीराज्यकाले गोंडवाना एवम् सुव्यवस्थितं समृद्धं च आसीत्, यत्र प्रजा स्वर्णमुद्रया तथा गजान् प्रयोग्य लगानं दत्तवन्ति।”
तस्या शासनकाले रानी दुर्गावती अनेकानि मन्दिराणि, मठानि, कुयानि, बावड्या च धर्मशालाः च निर्मितवती। वर्तमान-जबलपुर तस्या राज्यकेंद्रम् आसीत्। सा स्वस्य दासीनाम् आधारेण चेरीतालं, स्वनाम्नि रानीतालं, विश्वस्त-दीवान् आधारसिंहस्य नाम्नि आधारतालं च निर्मितवती। वीर्यपराक्रमिणी रानी दुर्गावती २४ जून १५६४ तमं वर्षे धर्म-देशरक्षणाय युद्धभूमौ बलिदानं कृतवती।
अन्ये महत्वपूर्णघटनाः
१७९३ — फ्रान्सस्य क्रान्तिकाले ईसाई धर्म विस्थापितः।
१७९६ — स्पेन देशेन इंग्लैंडविरुद्ध युद्धस्य घोषणा कृतः।
१८६४ — कलकत्तायां चक्रवातेन लगभग ५०,००० जनानां मृत्युः।
१९१५ — बुल्गारियायाः प्रथम विश्वयुद्धे प्रवेशः।
१९४६ — प्रथम कान् चलचित्रोत्सवसमापनम्।
१९४८— तुर्कमेनिस्तानराजधानी अश्क़ाबात् भूकम्पे १,१०,००० जनानां मृत्युः।
१९६२ — ‘जेम्स बॉन्ड’ श्रृंखलायाः प्रथमः चलचित्र ‘डॉ. नो’ विमोचितः।
१९८८ — ब्राजील संविधानसभा संविधानं अनुमोदितवती।
१९८९ — न्यायमूर्ति मीरा साहिब फातिमा बीबी सुप्रीमकोर्टस्य प्रथम महिला न्यायाधीशा अभवति।
१९९५ — आयरलैंडस्य कवि-साहित्यकार हीनी वर्षे १९९५ साहित्यपुरस्कार-प्राप्तिः घोषणा।
१९९७ — कम्पाला–नीलनदी स्रोत-जिंजा मध्ये प्रधानमंत्री इंद्रकुमार गुजराल महात्मा गांधीप्रतिमा उद्घाटयत्।
१९९९ — भारतः व्यापक परमाणु-परीक्षण-प्रतिबन्ध-सन्धौ (CTBT) विशेषसत्रे सम्मिलित न अभवत्।
२००० — यूगोस्लावियायाः राष्ट्रपतिविरुद्ध विद्रोहः।
२००१ — पाकिस्तानराष्ट्रपतिः परवेज़ मुशर्रफ् सेनाध्यक्षपदं अनिश्चितकालाय विस्तारयत्।
२००४ — पश्चिम-एशियायां अरब-देशेषु प्रस्तावं अमेरिका विरोधितवती।
२००५ — प्रसन्नता-क्रमेण भारतः चतुर्थस्थानम्।
२००७ — नेपाल सरकार-माओवादिनां च सन्धिः न सम्पन्नः, संविधानसभा–निर्वाचनं रद्धम्।
२००८ — केन्द्रसरकार सर्वोच्च न्यायालयनिर्देशानुसार ‘सेतु समुंद्रम् परियोजना’ परीक्षणारम्भः।
२०११ — एप्पल-पूर्व-सीईओ स्टीव जॉब्स ५६ वर्षे निधन। भारतस्य ‘आकाश’ 2250 रूप्यकात् सस्ता टैबलेट–पीसी विमोचितम्।
जन्मानि
१९६४ — मधुमिता बिष्ट, पूर्व बैडमिंटन–खिलाड़ी।
१९५४ — गुरुदास कामत, भारतीय राष्ट्रीय कांग्रेस–राजनीतिज्ञ।
१९५० — वी. वैथिलिंगम, पुदुचेरी–षष्ठः मुख्यमंत्री।
१९४० — नरबहादुर भण्डारी, सिक्किम–पूर्वमुख्यमंत्री।
१९३६ — हितेश्वर सैकिया, भारतीय राष्ट्रीय कांग्रेस–वरिष्ठ नेता।
१९३४ — चो रामस्वामी, अभिनेता, हास्य-कलाकार, नाट्य–साहित्यकार।
१९०२ — रामचतुरमल्लिक, ध्रुपदधमार गायक।
१८९० — किशोरीलालमशरूवाला, समाजसुधारक, स्वतंत्रता सेनानी।
१५२४ — रानीदुर्गावती, भारतस्य इतिहासे प्रसिद्धा वीराङ्गना।
मृत्युः
२००३ — विल्सन जोन्स, भारत–पेशेवर बिलियर्ड्स–खिलाड़ी।
१९८१ — भगवतीचरण वर्मा, हिन्दी–साहित्यकार।
१९६८ — जोगेन्द्रनाथ मंडल, पाकिस्तान–प्रथमविधिमंत्री।
१९३७ — दुर्गाप्रसाद खत्री, हिन्दी–उपन्यासकारः।
१८०५ — लॉर्ड कॉर्नवॉलिस, फ़ोर्ट–विलियम प्रेसिडेंसी–गवर्नर-जनरल।
महत्वपूर्ण-अवसराः एवम् उत्सवाः
विश्व आवासदिवसः
अन्तर्राष्ट्रीयशिक्षकदिवसः
वन्यजीवसप्ताहः (२ अक्टूबरतः – ८ अक्टूबर यावत्)
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता