इतिहासपृष्ठेषु ०५ अक्टूबरदिनाङ्कः वीराङ्गना महारानी दुर्गावती जन्मदिने रूपेण अंकितः
भारतीय इतिहासस्य सर्वाधिकप्रसिद्धानाम् राज्ञीषु मध्ये गणनायां गच्छन्ती गोंडवाना राज्यस्य वीराङ्गना शासिका रानी दुर्गावती अस्मिन् लेखे उल्लिखिता अस्ति। सा महोबा जनपदे राठ-ग्रामे ५ अक्टूबर १५२४ तमं वर्षे जाताऽभवत्। दुर्गाष्टमी-दिने जन्मः स्यात् इत्यर्थ
महारानी दुर्गावती ( प्रतीकात्मक)


भारतीय इतिहासस्य सर्वाधिकप्रसिद्धानाम् राज्ञीषु मध्ये गणनायां गच्छन्ती गोंडवाना राज्यस्य वीराङ्गना शासिका रानी दुर्गावती अस्मिन् लेखे उल्लिखिता अस्ति। सा महोबा जनपदे राठ-ग्रामे ५ अक्टूबर १५२४ तमं वर्षे जाताऽभवत्। दुर्गाष्टमी-दिने जन्मः स्यात् इत्यर्थं तस्या नाम दुर्गावती इति स्थापनम्। महारानी दुर्गावती कालिंजरराज्यस्य राजा कीर्तिसिंह चन्देलस्य एकमात्रा संतान आसीत्।

रानी दुर्गावतीषु षोडशवर्षाणि राजसंभालनकौशलं इतिहासज्ञैः प्रशंसितम्। ऐना-ए-अकबरी मध्ये अबुल फ़ज़ल अभवत् — “दुर्गावतीराज्यकाले गोंडवाना एवम् सुव्यवस्थितं समृद्धं च आसीत्, यत्र प्रजा स्वर्णमुद्रया तथा गजान् प्रयोग्य लगानं दत्तवन्ति।”

तस्या शासनकाले रानी दुर्गावती अनेकानि मन्दिराणि, मठानि, कुयानि, बावड्या च धर्मशालाः च निर्मितवती। वर्तमान-जबलपुर तस्या राज्यकेंद्रम् आसीत्। सा स्वस्य दासीनाम् आधारेण चेरीतालं, स्वनाम्नि रानीतालं, विश्वस्त-दीवान् आधारसिंहस्य नाम्नि आधारतालं च निर्मितवती। वीर्यपराक्रमिणी रानी दुर्गावती २४ जून १५६४ तमं वर्षे धर्म-देशरक्षणाय युद्धभूमौ बलिदानं कृतवती।

अन्ये महत्वपूर्णघटनाः

१७९३ — फ्रान्सस्य क्रान्तिकाले ईसाई धर्म विस्थापितः।

१७९६ — स्पेन देशेन इंग्लैंडविरुद्ध युद्धस्य घोषणा कृतः।

१८६४ — कलकत्तायां चक्रवातेन लगभग ५०,००० जनानां मृत्युः।

१९१५ — बुल्गारियायाः प्रथम विश्वयुद्धे प्रवेशः।

१९४६ — प्रथम कान् चलचित्रोत्सवसमापनम्।

१९४८— तुर्कमेनिस्तानराजधानी अश्क़ाबात् भूकम्पे १,१०,००० जनानां मृत्युः।

१९६२ — ‘जेम्स बॉन्ड’ श्रृंखलायाः प्रथमः चलचित्र ‘डॉ. नो’ विमोचितः।

१९८८ — ब्राजील संविधानसभा संविधानं अनुमोदितवती।

१९८९ — न्यायमूर्ति मीरा साहिब फातिमा बीबी सुप्रीमकोर्टस्य प्रथम महिला न्यायाधीशा अभवति।

१९९५ — आयरलैंडस्य कवि-साहित्यकार हीनी वर्षे १९९५ साहित्यपुरस्कार-प्राप्तिः घोषणा।

१९९७ — कम्पाला–नीलनदी स्रोत-जिंजा मध्ये प्रधानमंत्री इंद्रकुमार गुजराल महात्मा गांधीप्रतिमा उद्घाटयत्।

१९९९ — भारतः व्यापक परमाणु-परीक्षण-प्रतिबन्ध-सन्धौ (CTBT) विशेषसत्रे सम्मिलित न अभवत्।

२००० — यूगोस्लावियायाः राष्ट्रपतिविरुद्ध विद्रोहः।

२००१ — पाकिस्तानराष्ट्रपतिः परवेज़ मुशर्रफ् सेनाध्यक्षपदं अनिश्चितकालाय विस्तारयत्।

२००४ — पश्चिम-एशियायां अरब-देशेषु प्रस्तावं अमेरिका विरोधितवती।

२००५ — प्रसन्नता-क्रमेण भारतः चतुर्थस्थानम्।

२००७ — नेपाल सरकार-माओवादिनां च सन्धिः न सम्पन्नः, संविधानसभा–निर्वाचनं रद्धम्।

२००८ — केन्द्रसरकार सर्वोच्च न्यायालयनिर्देशानुसार ‘सेतु समुंद्रम् परियोजना’ परीक्षणारम्भः।

२०११ — एप्पल-पूर्व-सीईओ स्टीव जॉब्स ५६ वर्षे निधन। भारतस्य ‘आकाश’ 2250 रूप्यकात् सस्ता टैबलेट–पीसी विमोचितम्।

जन्मानि

१९६४ — मधुमिता बिष्ट, पूर्व बैडमिंटन–खिलाड़ी।

१९५४ — गुरुदास कामत, भारतीय राष्ट्रीय कांग्रेस–राजनीतिज्ञ।

१९५० — वी. वैथिलिंगम, पुदुचेरी–षष्ठः मुख्यमंत्री।

१९४० — नरबहादुर भण्डारी, सिक्किम–पूर्वमुख्यमंत्री।

१९३६ — हितेश्वर सैकिया, भारतीय राष्ट्रीय कांग्रेस–वरिष्ठ नेता।

१९३४ — चो रामस्वामी, अभिनेता, हास्य-कलाकार, नाट्य–साहित्यकार।

१९०२ — रामचतुरमल्लिक, ध्रुपदधमार गायक।

१८९० — किशोरीलालमशरूवाला, समाजसुधारक, स्वतंत्रता सेनानी।

१५२४ — रानीदुर्गावती, भारतस्य इतिहासे प्रसिद्धा वीराङ्गना।

मृत्युः

२००३ — विल्सन जोन्स, भारत–पेशेवर बिलियर्ड्स–खिलाड़ी।

१९८१ — भगवतीचरण वर्मा, हिन्दी–साहित्यकार।

१९६८ — जोगेन्द्रनाथ मंडल, पाकिस्तान–प्रथमविधिमंत्री।

१९३७ — दुर्गाप्रसाद खत्री, हिन्दी–उपन्यासकारः।

१८०५ — लॉर्ड कॉर्नवॉलिस, फ़ोर्ट–विलियम प्रेसिडेंसी–गवर्नर-जनरल।

महत्वपूर्ण-अवसराः एवम् उत्सवाः

विश्व आवासदिवसः

अन्तर्राष्ट्रीयशिक्षकदिवसः

वन्यजीवसप्ताहः (२ अक्टूबरतः – ८ अक्टूबर यावत्)

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता