निर्वाचनायोगेन मान्यता प्राप्त दलानां प्रतिनिधिभिः सह करिष्यते उपवेशनं,निष्पक्षे पारदर्शिणि निर्वाचने बलम्
पटना, 4 अक्टूबरमासः (हि.स.)।मुख्यनिर्वाचनायुक्तस्य ज्ञानेशकुमारस्य अध्यक्षतायां, शुक्रवासरे निर्वाचनायुक्तौ डॉ.सुखबीरसिंहसन्धु–डॉ.विवेकजोशी, बिहारराज्यस्य मुख्यनिर्वाचनअधिकारी विनोदसिंहगुञ्जियालः, तथा आयोगस्य वरिष्ठाधिकारीणः च, बिहारस्य सर्वेषां मान्
चुनाव आयोग के साथ बैठक में चर्चा के दौरान डॉ दिलीप जयसवाल


पटना के होटल ताज में मुख्य चुनाव आयुक्त बिहार के प्रमुख राजनीतिक दलों से वार्ता करते हुए


पटना, 4 अक्टूबरमासः (हि.स.)।मुख्यनिर्वाचनायुक्तस्य ज्ञानेशकुमारस्य अध्यक्षतायां, शुक्रवासरे निर्वाचनायुक्तौ डॉ.सुखबीरसिंहसन्धु–डॉ.विवेकजोशी, बिहारराज्यस्य मुख्यनिर्वाचनअधिकारी विनोदसिंहगुञ्जियालः, तथा आयोगस्य वरिष्ठाधिकारीणः च, बिहारस्य सर्वेषां मान्यतानाम् राजनीतिकदलीनां सह विस्तृता चर्चा सफलतया सम्पन्ना।

उपवेशनानन्तरं निर्वाचनायोगेन उक्तं यत् — “राजनीतिकदला एव जनतन्त्रस्य आधारशिलाः सन्ति, सर्वे दलाः पारदर्शिन्याः निर्वाचनप्रक्रियायाः सर्वेषु चरणेषु स्वस्य भागीदारीं सुनिश्चितां कुर्वन्तु।” आयोगेन आवाहनं कृतं — “निर्वाचनपर्वं सौहार्देन आचरन्तु, मतदातॄणां प्रति आदरं दर्शयन्तु। निर्वाचनस्य पारदर्शितां अनुभवयन्तु, प्रत्येकमतदानकेन्द्रे स्वस्य पोलिङ्गप्रतिनिधिं नामयितुं न विस्मरन्तु।”

निर्वाचनायोगेन उक्तं यत् सर्वे राजनीतिकदलाः आयोगस्य मतदातासूचीशुद्धीकरणार्थं विशेषमतदातारिवीक्षणकार्यक्रमस्य (Special Summary Revision – SIR) ऐतिहासिकं, पारदर्शिनं दृढं च कदमं स्वीकृत्य आयोगं प्रति धन्यवादं प्रकटितवन्तः। ते च निर्वाचनप्रक्रियायां स्वस्य निष्ठां विश्वासं च पुनरुक्तवन्तः।

राजनीतिकदलैः मतदानकेन्द्रे १,२०० मतदातारां अधिकतमसंख्या निर्धारितुम् आयोगं प्रति कृतज्ञता व्यक्तिता। तेभ्यः दलैः एतदपि अभ्यर्थितं यत् बिहारराज्यस्य मतदातॄणां सहभागिता वर्धयितुं छठ्-उत्सवानन्तरं शीघ्रमेव निर्वाचनं आयोजितव्यं, चतुर्धा वा न्यूनतरेषु चरणेषु एव सम्पन्नं भवेत्।

निर्वाचनायोगेन अद्यतनसमये स्वीकृतानि नूतनानि उपायानि — टपालमतगणना तथा Form 17C सम्बन्धिनि प्रावधानानि — एतानि सर्वैः दलैः प्रशंसितानि।

सर्वे राजनीतिकदलाः निर्वाचनायोगे पूर्णं विश्वासं प्रकटयन्तः अवदन् यत् आयोगः स्वतन्त्रं, निष्पक्षं, पूर्णतया पारदर्शि च निर्वाचनं सुनिश्चितं करिष्यति इति।

---------------

हिन्दुस्थान समाचार