Enter your Email Address to subscribe to our newsletters
पटना, 4 अक्टूबरमासः (हि.स.)।मुख्यनिर्वाचनायुक्तस्य ज्ञानेशकुमारस्य अध्यक्षतायां, शुक्रवासरे निर्वाचनायुक्तौ डॉ.सुखबीरसिंहसन्धु–डॉ.विवेकजोशी, बिहारराज्यस्य मुख्यनिर्वाचनअधिकारी विनोदसिंहगुञ्जियालः, तथा आयोगस्य वरिष्ठाधिकारीणः च, बिहारस्य सर्वेषां मान्यतानाम् राजनीतिकदलीनां सह विस्तृता चर्चा सफलतया सम्पन्ना।
उपवेशनानन्तरं निर्वाचनायोगेन उक्तं यत् — “राजनीतिकदला एव जनतन्त्रस्य आधारशिलाः सन्ति, सर्वे दलाः पारदर्शिन्याः निर्वाचनप्रक्रियायाः सर्वेषु चरणेषु स्वस्य भागीदारीं सुनिश्चितां कुर्वन्तु।” आयोगेन आवाहनं कृतं — “निर्वाचनपर्वं सौहार्देन आचरन्तु, मतदातॄणां प्रति आदरं दर्शयन्तु। निर्वाचनस्य पारदर्शितां अनुभवयन्तु, प्रत्येकमतदानकेन्द्रे स्वस्य पोलिङ्गप्रतिनिधिं नामयितुं न विस्मरन्तु।”
निर्वाचनायोगेन उक्तं यत् सर्वे राजनीतिकदलाः आयोगस्य मतदातासूचीशुद्धीकरणार्थं विशेषमतदातारिवीक्षणकार्यक्रमस्य (Special Summary Revision – SIR) ऐतिहासिकं, पारदर्शिनं दृढं च कदमं स्वीकृत्य आयोगं प्रति धन्यवादं प्रकटितवन्तः। ते च निर्वाचनप्रक्रियायां स्वस्य निष्ठां विश्वासं च पुनरुक्तवन्तः।
राजनीतिकदलैः मतदानकेन्द्रे १,२०० मतदातारां अधिकतमसंख्या निर्धारितुम् आयोगं प्रति कृतज्ञता व्यक्तिता। तेभ्यः दलैः एतदपि अभ्यर्थितं यत् बिहारराज्यस्य मतदातॄणां सहभागिता वर्धयितुं छठ्-उत्सवानन्तरं शीघ्रमेव निर्वाचनं आयोजितव्यं, चतुर्धा वा न्यूनतरेषु चरणेषु एव सम्पन्नं भवेत्।
निर्वाचनायोगेन अद्यतनसमये स्वीकृतानि नूतनानि उपायानि — टपालमतगणना तथा Form 17C सम्बन्धिनि प्रावधानानि — एतानि सर्वैः दलैः प्रशंसितानि।
सर्वे राजनीतिकदलाः निर्वाचनायोगे पूर्णं विश्वासं प्रकटयन्तः अवदन् यत् आयोगः स्वतन्त्रं, निष्पक्षं, पूर्णतया पारदर्शि च निर्वाचनं सुनिश्चितं करिष्यति इति।
---------------
हिन्दुस्थान समाचार