Enter your Email Address to subscribe to our newsletters
कानपुरम्, 04 अक्टूबरमासः (हि.स.)।अन्ताराष्ट्रियः पर्पल् फेस्ट्, यः नवतमे अक्टूबरे गोवायाम् आयोज्यते, तस्य उद्देश्यं दिव्याङ्गजनानां कृते समावेशः (इन्क्लूजन), सुगमता (एक्सेसिबिलिटी) च गरिमा च पुनर्स्थापयितुं अस्ति। एषः उत्सवः एतस्मिन् हेतुः आयोज्यते यथा दिव्याङ्गजनाः समाजस्य मुख्यधारायाम् समानरूपेण सम्मिलिताः स्युः, सर्वत्र तेषां प्राप्यता सुलभा स्यात्, च पूर्णं सम्मानं प्राप्यन्ते। एतानि वचः शनिवासरे जिलाधिकारी जितेन्द्रप्रतापसिंहः उक्तवन्तः।
अस्मिन अवसरे जिलाधिकारी उक्तवान् — “कार्यं न कर्तुम् इच्छन्तेभ्यः शतसः बहूनि कारणानि सन्ति, किन्तु सुनील् मङ्गल् कृते कश्चन बहाना नास्ति। तेन स्वजज्बेः आत्मबलञ्च प्रकट्य दर्शितम् यत् इच्छाशक्तेः पुरतः कोऽपि सीमा बाधकः न भवति।”
तेन अपि उक्तम् — “सुनील् मङ्गल् कानपुर-नगरस्य गौरवः। सः केवलं अस्माकं दिव्याङ्ग-मतदाता-आइकॉनः न, यस्य साहाय्ये अधिकतमाः जनाः मतदाता-जागरूकता-अभियाने सम्मिलिताः, किन्तु सदा स्वजज्बेः माध्यमेन समाजे ऊर्जा सञ्चारयति। एषः अभियानः तस्य नेतृत्वे अन्य-दिव्याङ्गजनानां प्रेरणास्त्रोतः भविष्यति। अहं तस्य यात्रायाः सफलतायै मंगलकामनां कुर्वे।”
भारत-सर्वकारस्य प्रयासे गोवायां नवतमे अक्टूबरे आरभ्य द्वादशमे अक्टूबरपर्यन्तं आयोज्यमाने चतुर्दिवसीये अन्ताराष्ट्रिये पर्पल् फेस्टे लगभग 45 राष्ट्रेभ्यः स्वेषु-स्वेषु क्षेत्रेषु विशिष्टसिद्धिम् प्राप्ताः दिव्याङ्गजनाः भागं गृह्णन्ति। एतस्मिन् वर्षे तृतीयवारं सततं गोवा-सरकाराय आयोजनस्य जिम्मेवारी प्रदानम्। फेस्टे 252 प्रकारस्य कार्यक्रमाः सन्ति, यत्र पर्पल् फन्, पर्पल् स्पोर्ट्स्, पर्पल् कैलिडोस्कोप्, पर्पल् एक्सपीरियन्स्-ज़ोन्, पर्पल् थिंक्-टैंक्, पर्पल् कॉन्फ्रेंस्, पर्पल् एक्ज़ीविशन्-ज़ोन् च प्रमुखाः आकर्षणानि भविष्यन्ति।
कानपुरात् आरभ्यतां एषां दिव्याङ्ग-कार् यात्रा-अभियानस्य नेतृत्वं सुनील् मङ्गले कृत्वा आगच्छति। तस्य साहचर्ये दिव्याङ्गजनाः — राहुल् सिंहः, वीर् सिंहः (चण्डीगढ्), बलविन्दर् सिंहः (ग्वालियर), नरेन्द्र् सिंहः च स्वहस्तेन कारः संचाल्य यात्रा समाप्तिं करिष्यन्ति। एषा यात्रा कानपुरात् प्रस्थानं कृत्वा झाँसी, शिवपुरी, कोटा, उज्जैन, इन्दौर, खरगोन, नागपुर, मालेगांव, अहमदनगर, पुणे, सतारा, कोल्हापुरमार्गेण 8 अक्टूबरे गोवायां प्राप्तुं भविष्यति।
पञ्चमे अक्टूबरे कोटा-नगरे लोकसभा-अध्यक्षः ओम् बिर्ला, सप्तमे अक्टूबरे नागपुरे केंद्रीयः मन्त्री नितिन् गडकरी अभियान-दलाय आशिषः प्रदास्यन्ते।
सुनील् मङ्गलः कानपुरनिवासी, अतीते 33 वर्षे अन्तरराष्ट्रीयस्तरे बीमा-व्यवसाये संलग्नः च। अद्यपर्यन्तं 4,000 अतिक्रान्त-divyangjanān् व्यावसायिक-कौशल-विकासेन आत्मनिर्भरं कर्तुं योगदानं दत्तवान्। तस्मै उत्तरप्रदेशस्य प्रथमं दिव्याङ्ग-कार् लाइसेंस् वर्षे 1999 प्राप्यते। अद्यतनपर्यन्तं 3,50,000 किलोमीटर् अतिक्रान्तं ड्राइविंग् कृतम्, तथा 2022 मध्ये लेह-लद्दाख् दीर्घयात्रा अपि सफलतया समाप्ता।
पर्पल् फेस्ट् गोवा 2025 इयं यात्रा-अभियानं न केवलं दिव्याङ्गजनानां स्वावलम्बनं आत्मविश्वासं च प्रतीकं अस्ति, किन्तु समाजं अपि संदेशं ददाति यत् दिव्याङ्गजनाः अन्यैः
तुल्यं न्यूनं न।
हिन्दुस्थान समाचार