Enter your Email Address to subscribe to our newsletters
कोलकाता, 4 अक्टूबरमासः (हि.स.)।बर्दवान–आसनसोल रेलखंडे दुर्गापुर स्थानकस्यान्तरलॉकिंग-कर्म प्रारम्भं भविष्यति, यस्य कारणेन बहवः महत्वपूर्णा रेलगाडयः निरस्तः, मार्गपरिवर्तितः च समये परिवर्तनं प्राप्स्यन्ति।
पूर्वरेलसूत्रेषु उक्तं यत् एतत् कर्म ६ अक्टूबरात् आरभ्य २३ नवम्बर पर्यन्तं भविष्यति। अस्मिन अवधि-काले आहत्य ५७ रेलयानानि निरस्तानी स्युः, यत्र अधिकांशा एक्सप्रेस-गाडयः सन्ति। अन्यान्याः गाडयः मार्गपरिवर्तिताः, किञ्चित् गन्तव्यं अपि संक्षिप्तं कृतम्।
रेल-सूत्रेभ्यः उक्तं यत् हावड़ा–मोकामा एक्सप्रेस, देवघर–हावड़ा मयूराक्षी एक्सप्रेस* च बहवः गाडयः वक्रमार्गेण सञ्चालनं क्रियताम्। अन्यत्र हावड़ारांची शताब्दी, रांचीहावड़ा शताब्दी एक्सप्रेस तथा नई दिल्ली–हावड़ा पूर्वा एक्सप्रेस इत्यादीनि रेलयानानि समये परिवर्तनं लब्धानि।
यात्रीणां मतम् उक्तम् यत् उत्सवकालिनि यात्रायाः समये यदा सहस्राः जनाः स्वगृहे प्रत्यागच्छन्ति, तदा इतःसमानं पैमानेन रेलयानानि निरस्तानि करणं उचितं नास्ति। एतत् जनानां महान् असुविधां जनयति।
यद्यपि रेल-प्रशासनस्य मतम् यत् एतत् कार्यम् पुरातनस्य सिग्नलिङ्ग्-व्यवस्थायाः एवं रेलमार्गाणाम् आधुनिकीकरणाय क्रियते। अधिकारीणां तर्कः यत् “किञ्चित् दिनानि असुविधायाः अनन्तरं यात्रायाः सुरक्षितता च सुगमता वृद्धिं प्राप्स्यति।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता