Enter your Email Address to subscribe to our newsletters
एमसीबी, 4 अक्टूबरमासः (हि. स.)।जिलायाः सर्वेषां राशनकार्डधारिणां सर्वसदस्यानां ई-केवायसी कर्तव्यम् अनिवार्यम् अस्ति।
जिलायाम् समग्रे 1,15,481 राशनकार्डाः प्रवर्तन्ते यत्र 3,63,327 सदस्याः पञ्जीकृताः सन्ति। एतेषु 3,03,439 सदस्याणां ई-केवायसी पूर्णा जाताऽस्ति, शेषे 59,888 सदस्याणां ई-केवायसी करणीयम् अस्ति। प्राप्यपत्तेः च दूरसंवादसंपर्केण निर्देशानुसारं, शेषसदस्यानां ई-केवायसी 15 अक्टोबर् 2025 पर्यन्तं अनिवार्यम् सम्पादनीयम्।
यः सदस्यः ई-केवायसी न कुर्यात् सः राशनकार्डेन लभ्यमानैः लाभैः वञ्चितः स्यात्।
खाद्यविभागात् प्राप्तविवरणानुसारं, 0-5 वर्षपर्यन्तं बालकानां ई-केवायसी करणीयम् नास्ति।
शासनं ई-केवायसी प्रक्रियायाः सरलतां कृत्त्वा “मेरा ईकेवायसी” नामकं मोबाइल् अनुप्रयोगं प्रक्षिप्तवान्, यस्माद् लाभग्राही केवलम् स्वस्य मुखं स्कैन् कृत्वा ई-केवायसी सम्पूर्णं कर्तुं शक्नोति, पीडीएस दुकाने गन्तुं न आवश्यकम्। एषः अनुप्रयोगः गूगल् प्ले स्टोरेण सुलभतया डाउनलोड् कर्तुं शक्यते।
राशनकार्डस्य ई-केवायसी सर्वेषां हितग्राहिणां कृते अनिवार्यं कृतम् अस्ति, एषा च प्रक्रिया गृहे एव मोबाइल् उपकरणेन सम्पूर्णा कर्तुं शक्यते। “मेरा ईकेवायसी” अनुप्रयोगः शासनद्वारा विशेषतया राशनकार्डधारकानां आधाराधारितमुखप्रमाणनसुविधायै निर्मितः। अस्य सह “आधार फेस आरडी” अनुप्रयोगः अपि संस्थाप्यताम् आवश्यकः।
---------------
हिन्दुस्थान समाचार