'ग्लोबल मैमल बिग डे' आधृत्य आयोजयिष्यते विशेषेण ईको रन, स्तनधारी जीवानां संरक्षणस्य संदेशः
ईको रन स्तनधारी जीवानां संरक्षणस्य पारिस्थितिकी तंत्रस्य च महत्वाय समर्पितम् : जयवीर सिंहः लखनऊ, 4 अक्टूबरमासः (हि.स.)।सर्वलोकं प्रति प्रतिवर्षं पञ्चम्ये अक्टूबरमासे आयोज्यमानस्य ''ग्लोबल् मैमल् बिग् डे'' उत्सवस्य अवसरे ओखला पक्षी अभयारण्ये वि
पर्यटन एवं संस्कृति मंत्री जयवीर सिंह


ईको रन स्तनधारी जीवानां संरक्षणस्य पारिस्थितिकी तंत्रस्य च महत्वाय समर्पितम् : जयवीर सिंहः

लखनऊ, 4 अक्टूबरमासः (हि.स.)।सर्वलोकं प्रति प्रतिवर्षं पञ्चम्ये अक्टूबरमासे आयोज्यमानस्य 'ग्लोबल् मैमल् बिग् डे' उत्सवस्य अवसरे ओखला पक्षी अभयारण्ये विशेषः ईको-रन् कार्यक्रमः आयोज्यते। एषः कार्यक्रमः उत्तर प्रदेश् ईको-टूरिज्म् च ग्लोबल् वाइल्डलाइफ् फेयर् च सहयोगेन आयोज्यते।

अस्य ईको-रन् कार्यक्रमस्य लक्ष्यं केवलं धावनं न, किन्तु प्रकृत्याः च स्तनधारीजीवानां च संरक्षणस्य विषयं प्रति जनानां जागरूकता संवर्धयितुं अस्ति। एषा जानकारी उत्तरप्रदेशस्य पर्यटन-संस्कृति-मन्त्री जयवीर् सिंहेन प्रदत्ता।

पर्यटनमन्त्री उक्तवान् — “ईको-रन् कार्यक्रमे सर्वे आयुवर्गजनाः भागं गृह्णातुं शक्नुवन्ति। ओखला पक्षी अभयारण्ये (दिल्ली-एनसीआर) प्राकृतिक-सौंदर्ये मध्ये विशेषे धावने सम्मिलितं भवति, यत् धावकानां कृते अविस्मरणीय-अनुभवः दास्यति। एषा धावनं ग्लोबल् मैमल् बिग् डेस्य अंशः अस्ति, यः प्रतिवर्षं लघुतमं चमगादडात् प्रचुरं हस्तिनं पर्यन्तं सर्वान् स्तनधारीजीवानां विविधता, महत्त्वं च संरक्षणं च सम्मानयति।”

ईको-रन् कार्यक्रमस्य आरम्भः ओखला पक्षी अभयारण्ये 5 अक्टूबरे (रविवासरे) प्रातः 7:00 वादने, गेट् संख्या 2 इत्यस्मात् भविष्यति। अस्मिन् धावने संरक्षणवादिनः, शिक्षाविदः, पर्यटन क्षेत्रस्य प्रतिनिधयः, फिटनेस उत्साहीजनाः, साधारणजनाः च भागं गृह्णन्ति। प्रत्येकं पगं धावकाः केवलं जीवस्य विविधरूपाणां उत्सवं न मन्यन्ते, किन्तु स्तनधारीजीवानां संरक्षणे च तान् सुरक्षितं कृत्वा संयुक्त-उत्तरदायित्वे जागरूकता संवर्धयितुं अपि सक्रियं योगदानं कुर्वन्ति।

“फिटनेस्, जागरूकता च संरक्षणस्य मंच” इत्येतत् उत्तरप्रदेश् पर्यटन-संस्कृति-मन्त्री जयवीर् सिंहेन उक्तम् — “स्तनधारीजीवाः अस्माकं पर्यावरणस्य स्वस्थपारिस्थितिकी-तन्त्रस्य कृते अत्यन्तं महत्वपूर्णाः सन्ति। तेषु कतिपयः संकटं अनुभवन् रतः सन्ति, येषां संरक्षणस्य आवश्यकता पूर्वतः अधिकं अनुभवनीया। एतस्मात् उद्देश्ये उत्तरप्रदेश् ईको-टूरिज्म् च ग्लोबल् वाइल्डलाइफ् फेयर् च सहयोगेन ईको-रन् कार्यक्रमः आयोज्यते। एषः विशेषः कार्यक्रमः जनानां कृते फिटनेस्, जागरूकता च संरक्षणाय मंचं दत्ते।”

उत्तरप्रदेश् पर्यटन विभागस्य सहभागितया एषा पहलः स्तनधारीजीवानां संरक्षणं च स्थानीयसमाजस्य सहभागित्वं च मध्ये सेतु-रूपेण स्थापयति। ईको-रन् प्रतिभागिनः केवलं धावनस्य अवसरं न प्राप्नुवन्ति, किन्तु ते प्रकृत्याः जैवविविधतायाः संरक्षणस्य संदेशं च प्रसायिष्यन्ति।

---------------

हिन्दुस्थान समाचार