बिहारविधानसभानिर्वाचनस्य सिद्ध्यर्थं निर्वाचनायोगस्य समितिः द्विदिनात्मकपर्यटनार्थं पटनां प्रति आगता
पटनानगरम्, 4 अक्तूबरमासः (हि स) मुख्य-निर्वाचन-आयुक्तस्य ज्ञानेश-कुमारस्य, निर्वाचन-आयुक्तस्य विवेक-जोशी इत्यस्य तथा S.S. सन्धु इत्यस्य च दलस्य द्विवार्षिक-भ्रमणार्थं (4 तथा 5 अक्टूबर) पटना-नगरं, बिहार-विधानसभा-निर्वाचनस्य-2025 तमवर्षस्य सज्जतायाः अव
मुख्य चुनाव आयु्क्त ज्ञानेश कुमार पटना पहुंचे।


पटनानगरम्, 4 अक्तूबरमासः (हि स) मुख्य-निर्वाचन-आयुक्तस्य ज्ञानेश-कुमारस्य, निर्वाचन-आयुक्तस्य विवेक-जोशी इत्यस्य तथा S.S. सन्धु इत्यस्य च दलस्य द्विवार्षिक-भ्रमणार्थं (4 तथा 5 अक्टूबर) पटना-नगरं, बिहार-विधानसभा-निर्वाचनस्य-2025 तमवर्षस्य सज्जतायाः अवलोकनं कर्तुं प्राप्तम्। सः राजनैतिकदलैः सह अपि मेलनं करिष्यति।

भाजपा,जे.डी.यू, आर.जे.डी., काङ्ग्रेस इत्यादीनि सर्वाणि प्रमुखपक्षाः सभायै आमन्त्रिताः सन्ति। मुकेश साहनी इत्यस्य वी.आई.पी.,उपेन्द्र कुश्वाह इत्यस्य राष्ट्रीयलोकमोर्चा, जितनराममाञ्झी इत्यस्य हिन्दुस्तानी आवाममोर्चा च न आमन्त्रिताः सन्ति।

मुख्य-निर्वाचन-आयुक्तस्य नेतृत्वे भारतस्य निर्वाचन-आयोगस्य दलः अद्य प्रथमे विविधराजनैतिकदलानां प्रतिनिधिं मिलित्वा तेषां सूचनानां अपेक्षानां च विषये चर्चां करिष्यति। तदनन्तरं निर्वाचन-आयोगस्य दलः सर्वेभ्यः विभागीय-आयुक्तैः, आरक्षक-महानिरीक्षकैः, उप-महानिरीक्षकैः, सर्वेभ्यः मण्डल-निर्वाचन-अधिकारिभिः, बिहारस्य वरिष्ठ-आरक्षक-अधिकारिभिः च सह मेलनं करिष्यति। यस्मिन् निर्वाचनसम्बद्धानां प्रशासनिकानां वैधानिकानां च व्यवस्थानां समीक्षा भविष्यति।

अक्टूबर-मासस्य 5 दिनाङ्के निर्वाचन-आयोगस्य दलः नोडल-अधिकारिभिः सह मेलनं करिष्यति। यस्मिन् निर्वाचनस्य समये निष्पक्षतायाः परिदृश्यस्य च सुनिश्चिततायाः कृते सज्जतायाः समीक्षा भविष्यति। तेन सह मुख्य-निर्वाचन-आयुक्तः निर्वाचन-आयोगस्य सदस्याः च राज्य-आरक्षक-नोडल-अधिकारिणा, केन्द्रीय-सशस्त्र-आरक्षक-बलस्य नोडल-अधिकारिणा च सह मेलनं करिष्यन्ति।

अक्टूबर-मासस्य 5 दिनाङ्के अपराह्णे 2 वादने मुख्य-निर्वाचन-आयुक्तेन आयोगस्य दलेन च पटना-नगरे वार्तालापः भविष्यति। यस्मिन् विधानसभा-निर्वाचनस्य सज्जतायाः विषये सूचना दत्ता भविष्यति। भारतीय-निर्वाचन-आयोगस्य दलस्य समीक्षा-भ्रमणस्य मुख्योद्देश्यं 2025 तमवर्षस्य बिहारविधानसभायाः सामान्यनिर्वाचनस्य स्वतन्त्रं, निष्पक्षं, शान्तं, पारदर्शकं च आचरणं भवति।

हिन्दुस्थान समाचार / अंशु गुप्ता