Enter your Email Address to subscribe to our newsletters
पूर्वमिदनापुरम्, 4 अक्टूबरमासः (हि.स.) होशियारीश्रमिकानां त्रिवर्षपर्यन्तं विलम्बितापारिश्रमिक–वृद्धिः तत्क्षणं प्रवर्तनीया इति, तथा न्यूनतमे पञ्चदशशतांशपूजाबोनसः दातव्यः इति मागं कृत्वा, पश्चिमबङ्गहोशियारी श्रमिकसंघस्य जिलासमित्या द्वादश–अक्टोबरदिनाङ्के पञ्चदशमं जिलासम्मेलनं आयोजयितुं घोषणां कृतवती। एतत् सम्मेलनं बरदाबाडप्राथमिकविद्यालये आयोज्यते।
सम्मेलनस्य तयारीनिमित्तं शुक्रवासरे सायं कोलाघाट–खण्डस्य बांका–डाङ्ग–प्रदेशस्थिते संघकार्यालये श्रमिकानां सभा आयोजिता आसीत्। सभायाः अध्यक्षता जिलासलाहकारः नारायणचन्द्रनायकनामकः अकुर्वत्। जिला–अध्यक्षः मधुसूदन–बेरा–नामकः भाषणं दत्तवान्। संघस्य संयुक्त–सचिवः नव–शासमल् अपि उपस्थितः आसीत्।
सभायां नेतारः उक्तवन्तः यत् श्रमिकानां निरन्तर–आन्दोलनस्य अपि परिणामरूपेण गतत्रैमासे केवलं एकवर्षीय–न्यूनतम–मजदूरी–आधारेण त्रिशतांश–वृद्धिः एव प्रदत्ता आसीत्। मर्क–मालिक–संघस्य अधिकारिणः आगामीमासे अवशिष्ट–पारिश्रमिक–वृद्धिं च एकवर्षीय–पारिश्रमिक–वृद्धिं च प्रवर्तयिष्यन्ति इति वचनं दत्तवन्तः, परन्तु सा अधुना पर्यन्तं न प्रवर्तिता।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता