Enter your Email Address to subscribe to our newsletters
नवदेहली, 04 अक्टूबरमासः (हि.स.)। भारत-यूरोपीय संघस्य (ईयू) मध्ये मुक्तवाणिज्यसन्धेः (एफटीए) विषये चतुर्दशतमः संवादः षष्ठे अक्टूबरारभ्य आरभ्यते। यूरोपीय आयोगस्य अधिष्ठात्री वॉन डेर लेयेन तथा प्रधानमन्त्रिणः श्री नरेन्द्र मोदी इत्युयोः अभिप्रायः अस्ति यत् अस्य वर्षस्य अन्त्ये एफटीए अन्तिमरूपेण स्थापयितव्यं।
यूरोपीय संघस्य राजदूतः हर्वे डेल्फिन् शनिवासरे भारतदेशे यूरोपीय व्यापार महासंघस्य (एफईबीआई) द्वितीयवार्षिकसामान्यसङ्गमस्य मध्ये उक्तवान्। सः उक्तवान् यत् उभयोः पक्षयोः अभिलाषः अस्ति यत् अस्य वर्षस्य अन्त्ये सन्धे अन्तिमरूपं दत्त्वा तीव्रसंवादं प्रचालयितुम्।
एफईबीआई द्वितीयवार्षिकसामान्यसङ्गमे भाषते हर्वे डेल्फिन् एतत् अपि प्रतिपादितवान् यत् भारतदेशे पूर्वमेव बहवः यूरोपीयवाणिज्याः संस्थाः विद्यमानाः, या: मुक्तवाणिज्यसन्धेः अधिकान् अवसरान् उद्घाटयितुं शक्नुवन्ति। एफईबीआई नवीनसर्वेक्षणानुसारं 6,000 अतिशय यूरोपीयसंस्थाः भारतदेशे कार्यं कुर्वन्ति, तानि च 30 लक्षातीतानि रोजगारानि सृज्यन्ते। एते संस्थाः केवलं निवेशं न कुर्वन्ति, किन्तु भारतदेशात् विनिर्माणं, नवाचारं च निर्यातं च कुर्वन्ति, यस्माद् प्रधानमन्त्रिणः मोदी इत्यस्य ‘मेक् इन् इन्डिया’ दृष्टौ प्रत्यक्षयोगदानं भवति।
उल्लेखनीयं यत् यूरोपीय संघः भारतदेशस्य महत्त्वपूर्णतमः व्यापारिकसहयोगी स्थिरः, यस्य वस्तुवाणिज्यं 120 अरब् यूरो पर्यन्तं प्राप्तम्, यत् संयुक्तराज्य अमेरिका तथा चीनदेशयोः अग्रे स्थितम्। एफईबीआई सर्वेक्षणानुसारं सेवाः सहितं द्विपक्षीयवाणिज्यं 180 अरब् यूरो पर्यन्तं प्राप्तम्।
हिन्दुस्थान समाचार / अंशु गुप्ता