Enter your Email Address to subscribe to our newsletters
भारतस्य पक्षतः रविन्द्रः जडेजा, ध्रुवः जुरेल च केएल् राहुलः च त्रयः अपि शतकं प्राप्नुवन्।
अहमदाबादः 4 अक्टूबरमासः (हि.स.)। भारतदेशेन अहमदाबादनगरस्थे परीक्षाखेले अद्भुतं प्रदर्शनं कृत्वा वेस्टइण्डीज्दलं केवलं ढाईदिने एव एकया पारितया च १४० धावनानां अतिशयेन पराजित्य द्विखेलानां परीक्षामालायां १–० इति अग्रता प्राप्ता।
भारतीयदलेन प्रथमपारी ५ विकेट्नष्टानि कृत्वा ४४८ धावनानि सम्पाद्य २८६ धावनानां बढ़तं प्राप्य पारी घोषिताऽभवत्। शनिवासरे केवलं ४५.१ ओवर्मध्ये एव आगन्तुकदलेन द्वितीया पारी १४६ धावनानि कृत्वा समापिता, येन भारताय भव्यं विजयलाभः सम्पन्नः।
अस्मिन् विजये रविन्द्रजडेजस्य (४/५४), मोहम्मदसिराजस्य (३/३१) तथा कुलदीपयादवस्य (२/२३) इत्येषां घातकगोलप्रयोगः निर्णायकः अभवत्। जडेजेन केवलं चतुरः विकेट्ग्रहणं न कृतम्, अपितु बल्लेन अपि निःशेषं कौशलं दर्शयन् अविजितः १०४ धावनानां शतकं प्राप्नोत्। प्रथमपार्यां तस्य सह ध्रुवजुरेलः (१२५) तथा केएल् राहुलः (१००) अपि शतकानि कृत्वा उत्तमं योगदानं दत्तवन्तौ।
वेस्टइण्डीज्दलं प्रथमपार्यां केवलं १६२ धावनानि एव कृत्वा बहिर्गतम्। तस्य प्रत्युत्तररूपेण भारतदलेन ४४८ धावनानि कृत्वा २८६ धावनानां बढ़तं प्राप्तं, ततः द्वितीयपार्यां आक्रामकं गोलप्रयोगम् आरब्धम्।
मोहम्मदसिराजेन तेगनारायणचन्द्रपालं पुल्शॉटेन नितीशरेड्डेः हस्तगतकैचेन बहिर्गमितः। नायकेन शुभमनेन गिलेन सप्तमे ओवरे एव जडेजां आक्रमणाय प्रेषितवान्, येन जॉनकैंपबेलं तथा ब्रैण्डनकिङ्गं पराजितौ। कुलदीपेन कप्तानं रोस्टनचेजं चतुरतया योजनां कृत्वा बोल्डः कृतः, शायहोपस्य च कैचं यशस्वीजायसवालः अद्भुतरूपेण गृहीतवान्। उपाहारकालपर्यन्तं वेस्टइण्डीजस्य स्कोर् ६६/५ आसीत्।
उपाहारानन्तरम् एलिकअथानेजः च ग्रीव्सः च क्षणं यावत् प्रतिकारं कृतवन्तौ, किन्तु वाशिङ्ग्टनसुन्दरः च सिराजः च तयोः संयोजनं भङ्क्तवन्तौ। ततोऽनन्तरं शेषफलका शीघ्रं पतिताः। जडेजः च कुलदीपः च अधोलोकं सम्पूर्णं निपात्य वेस्टइण्डीज्दलं १४६ धावनान्यन्ते एव समाप्य भारताय एकया पारितया च १४० धावनैः महाविजयं प्रदत्तवन्तौ।
असाधारणप्रदर्शनस्य कारणेन रविन्द्रजडेजः मैन् ऑफ़् द म्याच् इति सम्मानं प्राप्तवान्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता