Enter your Email Address to subscribe to our newsletters
गांधीनगरम्, 04 अक्टूबरमासः (हि.स.)। गुजरातभारतीयजनतापक्ष (भा.ज.पा.)–प्रदेशस्य नवाध्यक्षरूपे जगदीशः विश्वकर्मा (टी–पांचाल्) चयनितः। एतेन प्रदेश–भा.ज.पा.–अध्यक्षस्य दीर्घकाले संचारिणः अनुमानाः समाप्ताः। जगदीशः विश्वकर्मा प्रदेशसर्वकारे सहकारिता–मन्त्रिणः अपि सन्ति।
प्रदेश–निर्वाचन–समितेः शनिवासरे ०४ अक्टूबरे भाजपा–नव–प्रदेशाध्यक्षरूपे जगदीशः विश्वकर्मायाः नामानुमोदनं सर्वकारीरूपेण कृतम्। तेन प्रदेश–कार्यालये कमलम् स्वकार्यभारं अपि संभृतम्। एवं जगदीशः विश्वकर्मा गुजरात–भा.ज.पा.–चतुर्दश–प्रदेशाध्यक्षः जातः। तेन कलं विजयमुहूर्ते कमलमे प्रदेशाध्यक्ष–पदस्य अपेक्षायाः नामांकनं अपि समर्पितम्। प्रदेशाध्यक्षाय जगदीशः विश्वकर्मायाः अतिरिक्तः कश्चन आवेदनपत्रं न समर्पितः, अतः सः निर्विरोधेण निर्वाचितः।
गुजरात–प्रदेश–प्रभारी भूपेन्द्रः यादवः आधिकारिक–रूपेण जगदीशं विश्वकर्मं गुजरात–भा.ज.पा.–नव–प्रदेशाध्यक्षं घोषितवान्। राष्ट्रिय–परिषदायाम् ३९ आवेदनपत्राः भृताः, येषां सर्वे निर्विरोधेण घोषिताः। राष्ट्रिय–परिषदायाम् पूर्व–क्षेत्रीय–अध्यक्षः सी.आर. पाटिल्, मुख्यमंत्री भूपेन्द्रः पटेलः च नेतॄणां सहिताः।
अद्य कार्यक्रमे सांसदः च केन्द्रीय–निर्वाचन–प्रभारी के. लक्ष्मण्, गुजरात–प्रदेश–प्रभारी भूपेन्द्रः यादवः, प्रदेशाध्यक्षः सी.आर. पाटिल्, मुख्यमंत्री भूपेन्द्रः पटेलः, संगठन–महासचिवः रत्नाकरः चासह अन्याः नेतृ–कार्यकर्तारः उपस्थिताः।
सहकारिता–मन्त्री जगदीशः विश्वकर्मा अहमदाबाद–ठक्करबापा–नगरस्य विक्रमपार्क्–वासीस्थित आवासात् कार्यकर्तृ–समूहेन सह यात्रां कृत्वा गांधीनगर–प्रदेशकार्यालयं कमलम् आगतवन्तः। अस्मिन अवसरे नव–प्रदेशाध्यक्षः सहकारिता–मन्त्री जगदीशः विश्वकर्मा उक्तवन्तः यत् प्रदेशाध्यक्षः केवलं पद–परिचयः नास्ति, किन्तु भाजपा–कार्यकर्ता एव परिचयः। सर्वेभ्यः मम हार्दिकं अभिनन्दनं। तेन भाजपा–नेतॄणां नामानि उद्घाट्य सर्वेभ्यः कार्यकर्तृभ्यः आभारः व्यक्तः।
मुख्यमंत्री भूपेन्द्रः पटेलः उक्तवन्तः यत् तन्त्रज्ञानस्य उपयोगः अत्यावश्यकः। भाजपा तन्त्रज्ञानस्य उपयोगं करोति। जगदीशः विश्वकर्मा अपि तकनीकप्रियः। अहमदाबाद–नगरस्य अध्यक्षे तस्य कार्यकाले एएमसी–परिणामाः उत्कृष्टतमाः आसन्। तस्मै सर्वकार–संगठनयोः उत्तमं अनुभवः। सर्वेभ्यः सह गत्वा कार्यं करणं प्रधानमन्त्री–मन्त्रः। सर्वकारः–पक्षः च जीएसटी–परिष्कारं जन–जनपर्यन्तं प्रेषितवती। एतत् कार्यं आगामी काले जगदीशः विश्वकर्मा संवर्धयिष्यति। दिपोत्सवः आगता, अतः स्वदेशी–सामग्रीवरं बलं प्रदास्यामः। जगदीशं विश्वकर्मम् अभिनन्दनम्।
अस्मिन अवसरे पूर्वाध्यक्षः च केन्द्रीय–मन्त्री सी.आर. पाटिल् उक्तवन्तः यदि वयम् ३ लक्षं मतदानम् अधिकं कृतवन्तः तर्हि १८२–पदाः लभ्यन्ताम्। १५६ पर्यन्तं अभवत्, १६२–समीपे उपनिर्वाचने, किन्तु १८२–पर्यन्तं न लब्धम्, यत् मां दुःखं दास्यति। नव–अध्यक्षः जगदीशः विश्वकर्मा एतेन गुजरातस्य नायकः जातः। सर्वे कार्यकर्तारः तस्मै अनुगच्छन्ति। अद्य अश्वमेघ–यज्ञस्य अश्वः अग्रे गच्छति। कतिपयः जनाः क्लेशम् अनुभवितवन्तः, कतिपयः लाभं। क्षम्यताम्, मम निर्णयः दलहितायै कृतः। अहम् क्षमाप्रार्थी अस्मि।
हिन्दुस्थान समाचार / अंशु गुप्ता