Enter your Email Address to subscribe to our newsletters
गांधीनगरम्, 04 अक्टूबरमासः (हि.स.)।गुजरातप्रदेशस्य नवनियुक्तः प्रदेशाध्यक्षः जगदीशविश्वकर्मा इत्यस्मिन् नाम्ना प्रसिद्धः भा.ज.पा.दलस्य प्रमुखः ओबीसी-समूहस्य नेता अस्ति। तस्य स्वस्य जातौ तथा अपि अन्येषु पिछडवर्गेषु उत्तमा जनसम्बद्धता इति प्रसिद्धम्। सः अहमदाबादनगरस्य निकोल निर्वाचनक्षेत्रात् निरन्तरं तृतीयवारं विधानसभायै निर्वाचितः जातः। भूपेन्द्रपटेलस्य मन्त्रिमण्डले सः स्वतन्त्रप्रभारराज्यमन्त्रिरूपेण कर्तव्यं वहति।
१२ अगस्त् १९७३ तमे वर्षे अहमदाबादनगर एव जातः जगदीशविश्वकर्मा इत्यस्मिन् नाम्ना विद्वान् बी.ए. तथा विपणनविषये एम्.बी.ए. पर्यन्तं अध्ययनं कृतवान्। सः १९९८ तमे वर्षे बूथप्रभारी इत्यस्मिन् पदे नियुक्तः जातः, तत्रैव तस्य राजनैतिकयात्रा आरब्धा। एवं सः गुजरातभा.ज.पा.दलस्य प्रमुखः ओबीसी-नेता अभवत्।
सः २०१५ तः २०२१ पर्यन्तं अहमदाबादनगराध्यक्षपदे आसीत्। तस्य नेतृत्वे २०२१ तमे वर्षे सम्पन्नेषु अहमदाबादनगरनिगमनिर्वाचनेषु भा.ज.पा.दलः १९२ मध्ये १६० आसनानि विजितवान्।
प्रदेशसर्वकारे स्वतन्त्रप्रभारराज्यमन्त्रिरूपेण कार्यं वहन् जगदीशविश्वकर्मा इत्यस्य अधीने कुटीरउद्योगः, सहकारिता, लवणउद्योगः, मार्गभवनविभागः, सूक्ष्म–लघु–मध्यमउद्योगाः (एम्.एस्.एम्.ई.), वनविभागः, पर्यावरणं च जलवायुपरिवर्तनं च इत्येते विभागाः सन्ति।
---------------
हिन्दुस्थान समाचार