Enter your Email Address to subscribe to our newsletters
शिमला, 04 अक्टुबरमासः। भारतीयजनतापक्षस्य प्रादेशिकाध्यक्षः डॉ० राजीवबिन्दलः उक्तवान् यत् भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः च केन्द्रीयस्वास्थ्य-रसायन-उर्वरकमन्त्री च जगत्प्रकाशनड्डा इत्यस्य हिमाचलप्रदेशाय दत्ताः अनेकाः उपकाराः प्रदेशजनानां कृते परमं शान्तिदायकाः सन्ति। सः अवदत् यत् नड्डेन स्वप्रवासकाले स्वास्थ्यक्षेत्रे यः योगदानं दत्तम्, तत् स्तुत्यं भवति।
डॉ० बिन्दलः शनिवासरे वक्तव्यमकरोत् यत् प्रधानमन्त्रिणा मोदिना नेतृत्त्वे केन्द्रसर्वकारेण दीपावलिपूर्वं हिमाचलसर्वकाराय 843 कोटीरुप्यकाणां राशि: प्रदत्ता, गतमासे प्रधानमन्त्रिणः प्रवासे आपदराहत्याः कृते 1500 कोटीरुप्यकाणां विशेषसाहाय्यम् अपि दत्तम्। सः उक्तवान् यत् मोदीसर्वकारस्य हिमाचलस्य सर्वासु आवश्यकासु संवेदनशीलतया कार्यं करोति।
भाजपाध्यक्षः अवदत् यत् नड्डस्य प्रयत्नैः हिमाचलाय अखिलभारतीयआयुर्विज्ञानसंस्थानं (AIIMS) इव महान् उपहारः प्राप्तः। 2500 कोटीरुप्यकाणां व्यये निर्मितेऽस्मिन् संस्थाने सुपरस्पेशियलिटी-चिकित्सासुविधाः आरब्धाः, येन प्रदेशजनाः स्वराज्ये एव उत्तमंम् उपचारं लभन्ते। बिन्दलः उक्तवान् यत् एतत् कार्यम् असम्भवं सम्भवं कृतवान् इति, हिमाचलस्य गौरवविषयः च भवति।
सः उक्तवान् यत् नड्डावर्येण प्रदेशस्य विविधानां चिकित्सालयानां मातृ-शिशु-चिकित्सालयानां च कृते 123 कोटीरुप्यकाणाम् अतिरिक्तं साहाय्यं अनुमोदितम्। तत्रैव बिन्दलः प्रादेशिकसर्वकारस्य कार्यप्रणालीं प्रति प्रश्नं कृतवान्, उक्तवान् च यत् आयुष्मानभारत इति निर्धनहिताय योजना: हिमाचले यथावत् न प्रदीयते। सर्वकारं हिमकेयर इति योजनां निरस्तवती, येन निर्धन-जनानाम् उपरि अन्यायः जातः, यः निन्दनीयः।
डॉ० बिन्दलः उक्तवान् यत् मोदीसर्वकारेण पूर्वमेव चिकित्सा-महाविद्यालयानां, मातृ-शिशु-चिकित्सालयानां, क्यान्सर-चिकित्सालयानां च निर्माणाय महान् वित्तसमर्पणं कृतवती, परन्तु वर्तमानप्रादेशिकसर्वकारः तस्य यथायोगम् उपयोगं न करोति। सः अवदत् यत् नाहन-चिकित्सा-विद्यालयस्य निर्माणाय 261 कोटीरुप्यकाणां, मातृ-शिशु-चिकित्सालयाय 21 कोटीरुप्यकाणां, नर्सिंग-विद्यालयाय 75 कोटीरुप्यकाणां च साहाय्यं दत्तम्, किन्तु एते कार्याणि पिहितानि सन्ति।
सः अवदत् यत् एषः प्रदेशस्य दरिद्ररुग्णानां प्रति अन्यायः अस्ति, भाजपा च तस्य तीव्रं निन्दनं करोति। बिन्दलः उक्तवान् यत् केन्द्रसर्वकारः निरन्तरं प्रदेशविकासाय सहयोगं ददाति, परन्तु प्रादेशिकसर्वकारं तं सहयोगं जनानां समीपे न नेतुं समर्थाः।
हिन्दुस्थान समाचार / अंशु गुप्ता