झारखण्डे न्यूनदाबक्षेत्रं दुर्बलं जातम्, वायुमण्डलं निर्मलं भविष्यतीति सम्भावना
रांची, 04 अक्टुबरमासः (हि.स.)। झारखण्डात् न्यूनदाबक्षेत्रं उत्तर-छत्तीसगढस्य तेन सह संलग्नस्योत्तरभागस्य च ओडिशायाः अन्तर्भागात् अग्रे गतम्। तस्य कारणेन झारखण्डस्य विविधानि जनपदेषु वायुमण्डले निर्मलत्वस्य सम्भावना वर्तते। यद्यपि विभागेन रांची-सहितान
मौसम की फाइल फोटो


रांची, 04 अक्टुबरमासः (हि.स.)। झारखण्डात् न्यूनदाबक्षेत्रं उत्तर-छत्तीसगढस्य तेन सह संलग्नस्योत्तरभागस्य च ओडिशायाः अन्तर्भागात् अग्रे गतम्। तस्य कारणेन झारखण्डस्य विविधानि जनपदेषु वायुमण्डले निर्मलत्वस्य सम्भावना वर्तते।

यद्यपि विभागेन रांची-सहितानां मध्यभागानां कतिपयेषु स्थलेषु वर्षाभावस्य सम्भावना अपि उक्ता। एषा सूचना शनिवासरे वातावरणविभागेन दत्ता। विभागस्य अनुसारं एतत् न्यूनदाबक्षेत्रं राज्यस्य उत्तरभागं प्रति ततः उत्तरपूर्वदिशं प्रति च गतं।

एवमेव विभागेन रविवासरे राज्यस्य उत्तरपूर्व-जनपदेषु देवघर-दुम्का-जामताड़ा-गिरिडीह-गोड्डा-साहिबगंज-पाकुड़-नामकेषु कतिपयेषु स्थलेषु अतिवृष्टेः आशङ्का व्यक्ता। एतेषु स्थलेषु कतिपयत्र स्थानेषु गर्जनसहितं 30–40 किलोमीटर-गत्याः तीव्रवायोः प्रवाहः आकाशीयविद्युत्पातः च सम्भाव्य इति विभागेन येलो-अलर्ट् अपि प्रकटितः।

गत 24 र्विंशतिहोराभ्यन्तरे राज्ये सर्वाधिकं वर्षा जामताड़ा-जनपदस्य कर्माटांडे 73.2 मिलीमीटर-परिमाणे अभिलिखिता। अस्मिन्नेव काले रांञ्च्यां 21.2 मिलीमीटर-वृष्टिः अभिलिखिता। शनिवासरे च रांची-तत्समीपेषु प्रदेशेषु प्रातःकाले एव मेघाच्छादनं जातं, मध्यमवेगेन वायुः प्रवाहितः। तेन वातावरणे आर्द्रता लब्धा, तस्य प्रभावेन जनाः शीतस्पर्शं अनुभवितवन्तः।

राज्ये सर्वाधिकं तापमानं 31.8 डिग्री, न्यूनतमं तापमानं लातेहार्-नामके स्थले 20.6डिग्री सेल्सियस् अभिलिखितम्। शनिवासरे रांञ्च्यां न्यूनतमं तापमानं 20.6 डिग्री, जमशेदपुरे 25.2 डिग्री, बोकारौनामके स्थले 28.1 डिग्री, चाईबासानामके स्थले 29.8 डिग्री सेल्सियस् अभिलिखितम्।

हिन्दुस्थान समाचार / अंशु गुप्ता