Enter your Email Address to subscribe to our newsletters
नवदेहली, 04 अक्टूबरमासः (हि.स.)। सार्वजनिकक्षेत्रस्य मैंगनीज-अयस्क-उत्पादकसंस्था मॉयल् लिमिटेड् इत्यनेन अद्यतनं सर्वोत्तमम् उत्पादनं कृतम्। मॉयल इत्यस्य उत्पादनं सितम्बरे ३.८ प्रतिशतवृद्ध्या १.५२ लक्ष् टनपर्यन्तं प्राप्तम्।
इस्पात-मन्त्रालयेन शनिवासरे एका विज्ञप्तौ सूचितम् यत् मॉयल् प्रचलन वित्तवर्षस्य २०२५-२६ द्वितीयत्रैमासिके, यथा सितम्बर् २०२५, १.५२ लक्ष् टनं उत्पादनं प्राप्यत्, यत् गतवित्तवर्षस्य तुलने ३.८ प्रतिशतवृद्धिः अस्ति। एषः सितम्बरमासस्य संस्थायाः सर्वोत्तम-प्रदर्शनं च उत्पादनं च अस्ति।
मन्त्रालयस्य अनुसारं, ३० सितंबर समाप्यते वर्तमान वित्तवर्षस्य २०२५-२६ द्वितीय-त्रैमासिके मॉयल् इत्यनेन ४.४२ लक्ष् टनं उत्पादनं प्राप्य अद्यतनं सर्वोच्चं द्वितीय-त्रैमासिक-उत्पादनं लेखं कृतम्, यत् गत-वित्तवर्षस्य तद्-त्रैमासिकस्य तुलने १०.३ प्रतिशतवृद्धिः अस्ति। संस्था च ३.५३ लक्ष् टनं विक्रयम् अपि कृतवती, यत् वर्षे-प्रतिवर्षे १८.६ प्रतिशतवृद्धिं सूचयति, यत् दृढं विपण-आवश्यकतां तथा कुशलं आपूर्ति-श्रृंखला-निष्पादनं दर्शयति।
इस्पात-मन्त्रालयस्य अनुसारं, अन्वेषणात्मक-कोर्-ड्रिलिङ्ग् ५,३१४ मीटर् पर्यन्तं प्राप्ता, यत् सितंबर २०२४ तुल्ये ४६ प्रतिशतवृद्धिं दर्शयति, तथा संस्थायाः अन्वेषणं दीर्घकालीन-संसाधन-विकासे वृद्धिं दर्शयति। मॉयल् इत्यनेन द्वितीय-त्रैमासिके अन्वेषणात्मक-कोर्-ड्रिलिङ्ग् २१,०३५ मीटर् कृतवती, यत् द्वितीय-त्रैमासिकस्य अद्यतनं सर्वोत्तमं ड्रिलिङ्ग-प्रदर्शनं अभवत् तथा गत-वित्त-वर्षस्य तुलने ४.१ प्रतिशतवृद्धिं प्राप्तम्।
मॉयल् लिमिटेड् अस्य प्रदर्शनस्य विषये टिप्पणीं कुर्वन्, संस्थाध्यक्षः एवं प्रबन्धन-निदेशकः अजीत् कुमार् सक्सेना उक्तवान् –
प्रमुख-मानकाणां वृद्धिः, मॉयल इत्यस्य स्वपरिचालन-उत्कृष्टतां दृढीकर्तुं दीर्घकालीन-स्थिरता सुनिश्चितुं च प्रतिबद्धतां दर्शयति। सर्वेषु संचालित-आकरेषु अन्वेषणे निरंतर-प्रयासः कृत्वा, मॉयल् मैंगनीज्-क्षेत्रे अग्रणी स्थितिं धृत्वा स्वभण्डार/संसाधनं वृद्धयितुं सुसज्जः अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता