मध्यप्रदेशस्य मुख्यमंत्री मोहन यादवो रविवासरे असमे पूर्वोत्तर निवेशकैस्सह करिष्यति एकैकशश्चर्चाम्
- निवेशस्य सर्वाधिकः अनुकूलो मध्य प्रदेशः मुख्यमंत्री डॉ. यादवःभोपालम्, 04 अक्टूबरमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहनयादवः रविवासरे ५ अक्टूबर् दिनाङ्के असमराज्यस्य गुवाहाटीनगरे पूर्वोत्तरभारतराज्यानां निवेशकैर् सह भूटानदेशस्य प्रतिनिधिभिः
मुख्यमंत्री डॉ. यादव द्वारा सोशल मीडिया पर पोस्ट किया गया असम के कार्यक्रम का पोस्टर


- निवेशस्य सर्वाधिकः अनुकूलो मध्य प्रदेशः मुख्यमंत्री डॉ. यादवःभोपालम्, 04 अक्टूबरमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहनयादवः रविवासरे ५ अक्टूबर् दिनाङ्के असमराज्यस्य गुवाहाटीनगरे पूर्वोत्तरभारतराज्यानां निवेशकैर् सह भूटानदेशस्य प्रतिनिधिभिः च एकैकस्मिन् उपवेशे चर्चां करिष्यति। अस्य सत्रस्य अवसरं रॉयल् भूटान् काउन्सुलेट् इत्यस्य काउन्सिल् जनरल् श्रीमान् जिग्मे थिनायल् नामग्याल् अपि संबोधयिष्यन्ति। मुख्यमन्त्री डॉ.यादवः मध्यप्रदेशराज्यस्य निवेशस्य प्रमुखक्षेत्रानां तथा उद्योगानुकूलनीतीनां विषये जानकारीं दास्यति।

मुख्यमन्त्रिणा शनिवासरे सामाजिकमाध्यमे X इत्यस्मिन् लेखेन सूचितं यत् — “मध्यप्रदेशस्य च पूर्वोत्तरभारतराज्यानां च मध्ये परस्परसहयोगः साझेदारी च अभूतपूर्वं विस्तारं प्राप्स्यतः। असमराज्यस्य गुवाहाटीपुर्यां मध्यप्रदेशे निवेशस्य नूतनं अध्यायं लिखितं भविष्यति। मध्यप्रदेशः निवेशाय अत्यन्तं अनुकूलः प्रदेशः अस्ति।”

गुवाहाटीपुर्यां पथिकाश्रये रेडिसन् ब्लू इत्यस्मिन् स्थाने आयोज्यमाने इण्टरऐक्टिव् सेशन् नामके कार्यक्रमे मध्यप्रदेशे निवेशकानां कृते उपलब्धाः प्रोत्साहनव्यवस्थाः, सुदृढम् अधिसंरचनम् (infrastructure), उद्योगहितैषिण्यनीतयः, सुविधाश्च विषये चर्चा भविष्यति। अस्य परिणामतः मध्यप्रदेशस्य च पूर्वोत्तरभारतराज्यानां च मध्ये सहयोगः साझेदारी च विस्तारं प्राप्स्यतः।

जनसम्पर्काधिकारिणा अशोकमनवानिना उक्तं यत् मुख्यमन्त्रिणः दृढसंकल्पः, राज्यस्य च सुदृढनीतयः निवेशकान् प्रति विश्वासं जनयन्ति यत् तेषां व्यवसायार्थं राज्ये सर्वप्रकारसाधनानि अवसराश्च सुलभाः सन्ति। एषः अवसरः पूर्वोत्तरराज्यानां च मध्यप्रदेशस्य च उद्योगानां कृते साझीसंभावनानां नूतनं मार्गं उद्घाटयति।

तस्य वचनानुसारं मध्यप्रदेशस्य केन्द्रीयं भौगोलिकं स्थानं, विश्वस्तरीयं मूलाधारसंरचनं, बाजारपर्यन्तं सुलभं प्रवेशः च निवेशकानां कृते तत् प्रदेशं सर्वाधिकं अनुकूलं अनन्यं च केन्द्रं करोति।

मध्यप्रदेशराज्येन उद्योगानुकूलनीतयः क्लस्टराधारितविकासमॉडलः च रचितः, येन निवेशकाः स्वस्य नूतनउद्योगयोजनां शीघ्रं कार्यरूपेण परिवर्तयितुं शक्नुवन्ति। राज्यस्य कृषि तथा आहारसंस्करणक्षेत्रे निवेशकाः कृषिफलस्य उत्पादनं प्रोसेसिंग् क्षमता च उपयुञ्जते। वस्त्र तथा वस्त्राभरणक्षेत्रे राज्यस्य परम्परागतं आधुनिकं च सामर्थ्यं सशक्तं दृष्टान्तं प्रस्तुतयति, येन निर्यातवृद्धिः रोजगारवृद्धिश्च सम्भवतः।औषधे तथा स्वास्थ्यसेवाक्षेत्रे मध्यप्रदेशस्य शक्तिः निवेशकान् कृते कच्चसामग्री, अनुसन्धानं, विकासः, उत्पादनावसराश्च प्रददाति। सीमेंट्, खनिज, अभियान्त्रिकी, पेट्रोकेमिकल्स्, रासायनिकद्रव्याणि, पर्यटनं, स्वास्थ्यवर्धनं, पुनर्नवीकरणीयऊर्जा, ऊर्जायन्त्रसामग्री, प्लास्टिक् तथा पॉलिमर् इत्येते क्षेत्राः राज्यं निवेशार्थं बहुआयामीविकल्परूपेण प्रदर्शयन्ति।

मुख्यमन्त्री डॉ.यादवस्य पहलया एतेषां क्षेत्राणां निवेशः केवलं व्यवसायन एव न भवति, अपि तु आर्थिकविकासस्य स्थायीअवसराणां च मार्गः भवति। मध्यप्रदेशः पूर्वोत्तरभारतराज्यानां उद्योगपतिनां कृते निवेशस्य आदर्शस्थानं अस्ति। असमराज्ये अन्येषु च राज्येषु प्रसृतानि फार्मा-हब्, सीमेंट्-एककानि, टी-रिसर्च्–प्लान्टेशन्, लॉजिस्टिक्स्–केन्द्राणि, पेट्रोकेमिकल्स्–सुविधाः इत्यादीनां साहाय्येन मध्यप्रदेशः निवेशकान् प्रति राष्ट्रस्तरे प्रतिस्पर्धात्मकं विश्वसनीयं च वातावरणं प्रददाति।

___________

हिन्दुस्थान समाचार